SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टाणं . ९/-1८७५ कायदंडे एवामेव महापउमेवि अरहा सरणाणं निगंधाणं तओ दंडे पण्णवेहिति तं जहामणोदंडं वयदंडं कायदंड से जहाणामए अञ्जो मए समणाणं निग्गंधाणं चत्तारि कसाया पण्णत्ता तं जहा-कोहकप्ताए माणकसाए मायाकसाए लोभकसाए एवामेव जाव छजीवनिकाया पन्नता तं जहा-पुढविकाइया आउकाइया तेउकाइया वाउ- काइया यणस्सइकाइया तसकाइया एवामेव महापउमेवि अरहा समणाणं निग्गंथापं छज्जीव-णिकाए पण्णवेहिति तं जहा-पुढविकाइए आउकाइए तेउकाइए वाउकाइए वणस्सइकाइए तसकाइए से जहाणामए अञ्जो मए सरणाणं निग्गंथाणं सत्त भयट्ठाणा पन्नता अट्ठ मयट्ठाणे नव बंभ-चेरगुतीओ दसविधे समणधम्मे एवं जाव तेत्तीसमासातणाउत्ति से जहाणामए अनो मए समणाणं निग्गंथाणं नग्गभाये मुंडभावे अण्हाणए अदंतवणए अच्छत्तए अनुवाहणए भूमिसेजा फलगसेना कदुसेजा केसलोए बंभचेरवासे परघरपवेसे लद्धावलद्धवित्ती ओए पण्णताओ एयामेव महापउमेवि अरहा समणाणं निगगंथाणं नागभावं लद्धावद्धवित्ती पण्णवेहिति से जहाणाणए अज्जो मए समणाणं निर्णयाणं आधाकम्मिएति या उद्देसि. एति या मीसज्जाएति या अन्झोयरएति वा पूतिए कीते पामिच्छे अच्छेले अणिसट्टे अभिहडंति वा कंतारभत्तेति वा दुभिक्खमत्तेति वा गिलाणमत्तेति वा दद्दलिया- भत्तेति वा पाहुणभत्तेति वा मूलभोयणेति वा कंदभोयणेति वा फलभोयणेति वा बीयभोयणेति वा हरियभोयणेति वा पडिसिद्ध एवामेव महापउमेवि अरहा समणाणं निग्गंथाणं आधाकम्पियं वा जाव हरितभोवणं वा पडिसेहिस्सति से जहाणामए अजोमए समणाणं निगंयाणं पंचमहव्वतिए सपडिककमणे अचेलए धम्मे पन्नत्ते एवामेव महापउमेवि अरहा समणाणं निगंथाणं पंच महब्बतियं सपडिक्कमणं अचेलगं धम्मं पण्णवेहिति ___से जहाणामए अज्जो मए समणोवासगाणं पंचाणुव्वतिए सत्तसिक्खावतिए दुवालसविधे सावगधम्मे पन्नत्ते एवामेव महापउमेवि अरहा समणोवागाणं पंचाणुव्वतियं सत्तसि - क्खावतियं-दुवालसविधं सावगधम्म पण्णवेस्सति से जहाणामए अज्जो मए समणाणं निग्गंथाणं सेज्जातरपिंडेति वा रायपिंडेति वा पडिसिद्धे एदामेव महापउमेवि अरहा समणाणं निग्गंधाणं सेञातरपिंडं वा रायपिंड वा पडिसेहिस्सति से जहाणामए अज्जो मम नव गणा एगारस गणधरा एवामेव अहापउमस्सवि अरहतो नव गणा एगारस गणधरा भविस्संति से जहाणामए अजो अहं तीसं वासाई अगारवासमन्झे वसित्ता मुंडे भवित्ता अगाराओ अणगारिय पव्वइए दुवालस संबच्छराई तेरस पक्खा छउमत्यपरियागं पाउणित्ता तेरसहि पक्खेहिं ऊणगाई तीसं वासाई केबलिपरियागं पाउणित्ता बायालीसं वासाई सामण्णपरियागं पाउणित्ता बावत्तरिवासाई सब्बाउयं पालइत्ता सिज्झिस्सं बुझिस्सं मुनिस्सं परिनिव्वाइस्स सव्वदुक्खाणमंतं करेस्सं एवामेव महापउमेवि अरहा तीसं वासाई अगारवासमझे वसित्ता मुंडे भवित्ता अगाराओ अणगारियं पव्वाहिती दुवालस संवच्छराई तेरसपक्खा छउमस्थपरियागं पाउणित्ता तेरसहिं पक्खेहिं ऊणगाई तीसं वासाई केवलिपरियागं पाउणित्ता बायालीसं वासाई सामण्णपरियागं पाउणित्ता बावतरिवासाइं सव्याउवं पालइत्ता सिज्झिहिती वुन्झिहिती मुचिहिती परिनिन्याइहिती सव्वदुक्खाणमंतं काहिती- १६९३।-693 (८७६) जस्सील-समायारो अरहा तित्यंकरो महावीरो तस्सील-समायारो होति उ अरहा महापउमो ||१४०||-1 For Private And Personal Use Only
SR No.009729
Book TitleAgam 03 Thanam Angsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages170
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy