SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४४ ठाणं . 8-14७२ मासाणं चहुपडिपुण्णाणं अद्धट्टमाण य राइंदियाणं वीतिककंताणं सुकुमालपाणिपाय अहीणपडिपुण्ण-पंचिंदिय-सरीरं लक्खण-यंजण-[गुणोववेयं माणुम्माण-प्पपाण-पडिपुण-सुजायसव्वंग-सुंदरंगं ससिसोमाकारं कंतं पियदंसणं] सुरूवं दारगं पयाहिती जं रणिं च णं से दारए पयाहिती तं रयणिं च णं सतवारे नगरे सदमंतरवाहिरए भारग्गसो य कुंभग्गलो य पउमवासे य रयणवासे य वासे यासिहिति तए णं तस्स दारयस्स अम्मापियरो एककारसमे दिवसे वीइ. क्कते [निवत्ते असुइजायकम्मकरणे संपत्ते] बारसाहे अयमेयारूवं गोणं गुणनिफणनामधिनं का- हिंति जम्हा णं अहमिमंसि दारगंसि जातंसि समाणंसि सयदुवारे नगरे सब्भितरबाहिरए भारगगसो य कुंभागसो य पउमवासे य रयणवासे य यासे वुढे तं होउ नमःहमिमस्स दारगस्स नामधिजं महापउपे महापउमे तए णं तस्स दारगस्स अम्मापियरो नामधिग्नं काहिति महापउमेत्ति तए णं महापउमं दारगं अम्मापितरो सातिरेगं अट्ठवासजातगं जाणित्ता महता-महता रायाभिसेएणं अभिसिचिहिति से णं तत्य राया भविस्सति पहता-हिमवंत-महंत-मलय-मंदर-महिंदसारे रायवण्णओ जाव रज्जं पसासेमाणे विहरिस्सति तए णं तस्स महापउ- मस्स रण्णो अन्नदा कयाइ दो देवा पहिड्ढिया [महज्जुइया महाणुभागा महायसा महाबला] महासोक्खा सेणाकम्मं काहिती तं जहा-पुण्णभद्दे य मणिमद्दे य तए णं सतदुवारे नगरे बहवे राईसर-तलवर-माडबियकोडंदिय-इब्भ-सेट्टिसैणावति-सत्यववाह-प्पभितयो अण्णमण्णं सद्दावेहिति एवं वइस्संतिजम्हा गं देवाणुप्पिया अम्हं महापउमस्स रपणो दो देवा महिदिया जाव महासोक्खा सेणाकम्पं करेति तं जहा-पुण्णभद्दे य माणिभद्दे य तं होउ नमम्हं देवाणुपिया महापउमस्स रपणो दोच्चेवि नामधेने देवसेणे-देवसेमे तते णं तस्स महापउमस्स रण्णो दोच्चेवि नामधेजे भविस्सइ देवसेणेति तए णं तस्स देवसेणस्स रण्णो अन्नया कयाई सेय-संखतल-विमल-सण्णिकासे चउदंते हत्थिरयणे समुप्पजिहिति तए णं से देवसेणे राया तं सेयं संखतल-विमल-सणिकासं चउदंतं हत्थिरयणं दुरुढे समाणे सतदुबारं नगरं मज्झमझेणं अभिक्खणं-अभिक्खणं अतिज्ञाहिति य निजाहिति व तए णं सतदुवारे नगरे बहवे राईसर-तलवर जाव अण्णमाण्णं सद्दावेहिति एवं वइस्संति-जम्हा णं देवाणुप्पिया अहं देवसेणस्स रण्णो सेते संखतल-विमल-सण्णिकासे चउदंते हस्थिरयणे समुप्पण्णे तं होउ नपम्हं देवाणुप्पिया देवसेणस्स तच्चेवि नामधेजे विमलवाहणे-तए णं तस्स देवसेणस्स रण्णो तच्चेवि नामधेने मविस्सति विमलवाहणेति तए णं से विमलवाहणे राया तीसं वासाई अगारवासमझे वप्तिता अम्मापितीहिं देवत्तं गतेहिं गुरुमहत्तरएहिं अख्मणुण्णाते समाणे उदुमि सरए संयुद्धे अनुत्तरे मोक्खमग्गे पुणावि लोगंतिएहिं जीय-कप्पिहिं देवेहिं ताहिं इवाहि कंताहिं पियाहिं मणण्णाहिं मणामाहि उरालाहिं कल्लाणाहिं सिवाहिं धण्णाहिं मंगलाहिं सस्सिरिआहिं वग्गूहिं अभिणंदिञ्जमाणे अभियुबमाणे य बहिया सुभूपिमागे उज्जाणे एग देवदूसमादाय मुंडे भवित्ता अगाराओ अणगारियं एव्ययाहिति तस्स णं भगवंत सा साइरेगाई दुवालसवासाइं निच्चं दोसट्टकाए चियत्तदेहे जे केइ उवसग्गा उप्पजिहिंति तं दिव्या वा माणुसा या तिरिक्खजोणिया वा ते सब्बे सम्म सहिस्सइ खमिस्सइ तितिक्खिस्सइ अहियासिस्सइ तए णं से भगवं अणगारे भविस्सइ इरियासमिए भासासमिए एसणासमिए आयाणभंडमत्तनिवखे- वणासपिए उच्चार-पासवण For Private And Personal Use Only
SR No.009729
Book TitleAgam 03 Thanam Angsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages170
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy