SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११८ ठाणं - ७-५१३ एवमाहंसु मिच्छं ते एवमाहंसु-तचे विभंगनाणे अहावरे चउत्ये विभंगनाणे-जया णं तधारूवस्स समणस्स वा माहणस्स वा विभंगनाणे समुप्पमति से णं तेणं विभंगनाणेणं समुप्पण्णेणं देवामेव पासति बाहिरमंतरए पोग्गले परियाइत्ता पुढेगत्तं नाणत्तं फुसित्ता फुरित्ता फुट्टित्ता विकुम्वित्ता णं चिहितए तस्स णं एवं भवति-अस्थि णं मम अतिसेसे नाणदंसणे समुप्पण्णेमुदागे जीवे संतेगइया सपणा वा माहणा वा एवमाहंसु-अमुदग्गे जीवे जे ते एवमासु मिच्छं ते एवमाहंसु-चउत्थे विभंगनाणे अहावरे पंचमे विभंगनाणे-जया णं तपास्वस्स समणस्स वा माहणस्स या विभंगनाणे समुप्पचति से णं तेणं विमंगनाणेणं समुप्पण्णेणं देवामेव पासति वाहिरव्अंतरए पोग्गलए अपरियाइत्ता पुढेगतं नाणत्तं फुसित्ता फुरित्ता फुट्टित्ता विउव्यित्ता णं चिट्ठितए तस्स णं एवं भवति-अस्थि णं मम अतिसेसे नाणदंसणे समुप्पण्णे-अमुदग्गे जीवे संतेगइया समणा वा माहणा वा एवमासु-मुदग्गे जीवे जे ते एवमाहंसु मिच्छं ते एवमाहंसुपंचमे विभंगनाणे अहावरे छठे विभंगनाणे-जया णं तहारूवस्स समणस्स या माहणस्स वा विभंगनाणे समुष्पजति से णं तेणं विभंगनाणेणं समुप्पण्णेणं देवामेव पासति बाहिरमंतरए पोग्गले परिपाइता या अपरियाइत्ता या पुढेगत्तं नाणत्तं फुसित्ता फुरित्ता फुट्टित्ता चिकुवित्ता णं चिट्ठित्तए तस्स णं एवं भवति-अस्थि णं मम अतिसेसे नाणदंसणे समुप्पण्णे-रूवी जीवे संतेगइया सपणा वा माहणा वा एवमाहंसु-अरूवी जीचे जे ते एवमाहंतु मिच्छं ते एवमाहंसु-छट्टे विभंगनाणे अहावरे सत्तमे विमंगनाणे-जया णं तहास्वस्स समणस्स वा माहणस्स वा विभंगनाणे समुप्पजति से णं तेणं विभंगनाणेणं समुप्पण्णेणं पासई सुहुमेणं वायुकाएणं फुडं पोग्गलकायं एयंतं वेयंत चलंतं खुभंतं फंदंतं घट्टतं उदीरेतं तं तं भावं परिणमंतं तस्स णं एवं भवति-अस्थि णं मम अतिसेसे नाणदंसणे सपुष्पण्णे-सव्वमिणं जीवा संतेगइया समणा वा माहणा वा एवमाहंतुजीया चेव अजीवा चेव जे ते एवमाहंतु मिच्छं ते एवमासु तस्स णं इमे चत्तारि जीवनिकाया वाउकाइया इच्चेतेहिं चउहिं जीवनिकाएहिं पिछदंडं पवतेइ-सत्तमे विमंगनाणे ५४२१ -542 (५९४) सत्तविधे जोणिसंगहे पण्णते तं जहा-अंडजा पोतजा जराउजा रसजा संसेयगा समुच्छिमा उब्धिगा, अंडगा सत्तगतिया सत्तागतिया पन्नत्ता तं जहा-अंडगे अंडगेसु उववजमाणे अंडगेहिंतो वा पोतजेहिंतो वा जराउजेहिंतो वा रसजेहिंतो वा संसेयगेहिंतो वा संमुच्छिमेहितो वा उमिगेहिंतो वा उव्वजेना सच्चेव णं से अंडए अंडगतं विपजहमाणे अंडगताए वा पोतगत्ताए या जराउजत्ताए वा रसजत्ताए वा संसेयगत्ताए वा समुच्छिमत्ताए वा] उभिगताए वा गच्छेजा पोतगा सत्तगतिया सत्तागतिया एवं चेद सत्तण्हवि गतिरागती भाणियब्वा जाव उब्धियति ।५४३1-543 (५९५) आयरिय-उवज्झायस्स णं गणंसि सत्त संगहठाणा पन्नता तं जहा-आयरिय उवज्झाए णं गणंसि आणं वा धारणं वा सम्मं पउंजिता भवति [आयरिव उवज्झाए णं गणंसि आधारातिणियाए कितिकप्पं सम्मं पउंजित्ता भवति आयरिय-उवज्झाए णं गणंसि जे सुत्तपजयजाते धारेति ते काले-काले सम्ममणुप्पवाइत्ता भवति आयरिय-उवम्झाए णं गणंसि गिलाणसेहवेयावच्चं सम्ममभुट्टित्ता भवति] आयरिय-उवज्झाए णं गणंसि आपुच्छिचारी यावि भवति नो अणापुछियचारी आयरिय-उवज्झाए णं गणंसि अणुप्पण्णाई उवगरणाई For Private And Personal Use Only
SR No.009729
Book TitleAgam 03 Thanam Angsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages170
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy