SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छई ठाणं ११७ णिया जहा नेरइया ।५३६/-536 (५८८) छब्बिहे भावे पण्णते तं जहा-ओदइए उवससिए खइए खओवसमिए पारिणामिए सण्णिवातिए ।५३७।-537 (५८९) छब्बिहे पडिक्कमणे पण्णते तं जहा-उच्चारपडिक्कमणे पासवणपडिक्कमणे इत्त-रिए आयकहिए जंकिंचिमिच्छा सोमणंतिए ।५३८1-538 (५९०) कत्तियानक्खत्ते छत्तारे पण्णत्ते असिलेसानक्खत्ते छत्तारे प. १५३९।-539 (५९१) जीवा णं छट्ठाणनिव्वत्तिए पोग्गले पावकम्पत्ताए चिणिंसु वा चिणंति वा चिणिस्संति या तं जहा-पुढविकाइयनिव्यत्तिए [आउकाइयणिव्वत्तिए तेउकाइनिव्वत्तिए वाउकाइयनिव्वत्तिए वणस्सइकाइयनिव्यत्तिए तसकायनिव्वत्तिए एवं-चिण-उपचिण-बंधउदीर वेय तह निजरा चेव छप्पएसिया णं खंधा अनंता पन्नत्ता छप्पएसोगाढा पोग्गला अनंता पन्नत्ता छसमयद्वितीया पोग्गला अनंता पन्नत्ता छगणकालगा पोग्गला जाव छगुणलुक्खा पोग्गला अनंता पन्नत्ता १५४०।-540 छ टाणं सपत्तं. सत्तमं-ठाणं (५९२) सत्तविहे गणावक्कमणे पण्णते तं जहा-सव्वधम्मा रोएमि एगइया रोएमि एग- इया नो रोएमि सव्वधामा वितिगिच्छापि एपइया वितिगिच्छामि एगइवा नो वितिगिच्छामि सव्वधम्मा जुहुनामि एगइया जुहुनामि एगइया नो जुहुनामि इच्छामि णं भंते एगलविहार- पडिम उवसंपिजत्ता णं विहरित्तए ।५४१1-541 (५९३) सत्तविहे विभंगनाणे पण्णत्ते तं जहा-एगदिसिं लोगाभिगमे पंचदिसिं लोगाभिगमे किरियावरणे जीवे मुदग्गे जीवे अमुदग्गे जीवे रूवी जीवे सव्वमिणं जीवा तस्य खलु इमे पढमे विभंगनाणे-जया णं तहारुवस्स समणस्स या पाहणस्स वा विभंगनाणे समुप्पज्जति से णं तेणं विभंगनाणेणं समुप्पण्णणं पासति पाईणं या पडिणं वा दाहिणं वा उदीणं वा उड्ढं वा जाव सोहम्पे कप्पे तस्स णं एवं भवति-अस्थि णं मम अतिसेसे नाणदंसणे समुप्पण्णे-एगदिसिं लोगाभिगमे संतेगइया समणा वा माहणा वा एवमाहंसु-पंचदिसिं लोगाभिगमे संतेगइया समणा वा माहणा वा एवमाहंस-पंचदिसिं लोगामिगमे जे ते एबमाहंसु मिच्छं ते एवमाहंसुपढमे विभंगनाणे अहावरे दोचे विभंगनाणे-जया णं तहारुवस्स समणस्स वा माहणस्स वा विभंगनाणे समप्पङ्गति से णं तेणं विभंगनाणेणं समुप्पण्णेणं पासति पाईणं वा पडिणं वा दाहिणं वा उदीणं वा उड्ढं वा जाव सोहम्मे कप्पे तस्स णं एवं भवति-अस्थि णं मप अतिसेसे नाणदंसणे समुप्पण्णे पंचदिसिं लोगाभिगमे संतेगइया समणा वा माहणा वा एवमाहंसु-एगदिसि लोगाभिगमे जे ते एवमाहंसु मिच्छं ते एवमाहंसु-दोच्चे विभंगनाणे अहावरे तच्चे विभंगनाणे-जया णं तहारुवस्स समणस वा माइणस्स या विभंगनाणे समुप्पजति से णं तेणं विभंगनाणेणं समुप्पण्णेणं पासति पाणे अतिवातेपाणे पुसं वयमाणे अदिन्नामादियमाणे मेहुणं पडिसेवमाणे परिगहं परिगिण्हमाणे राइभोयणं मुंजमाणे पावं च णं कप्मं कीरमाणं नो पासति तस्स णं एवं भवति-अस्थि णं मम अतिसेसे नाणदंसणे समुप्पण्णेकिरियावरणे जीवे संतेगइया समणा वा माहणा वा एवमाहंसु-नो किरियावरणे जीवे जे ते For Private And Personal Use Only
SR No.009729
Book TitleAgam 03 Thanam Angsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages170
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy