SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुयक्खंभो - २, अजनयणं-३ ६१ हिं रुक्खत्ताए विउति ते जीवा तेसिं पुढविजोणियाणं रुक्खाणं सिणेहपाहारेति - ते जीवा आरारेति पुढविसरीरं आउसरीरं तेउसरीरं चाउसरीरं वणस्सइसरीरं परिविद्धत्यं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं सव्वप्पणत्ताए आहारेति अबरे वि य णं तेसिं रुक्खजोणियाणं रुक्खाणं सरीरा नाणावण्णा नाणागंधा नाणारसा नाणाफासा नाणासंठाणसंठिया नानाविहसरीरपोग्गलविउब्विया ते जीवा कम्मोववण्णागा भवंति त्ति मक्खायं । ४५ । -44 (६७७) अहावर पुरखायं इहेगइया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खचक्क मा तजोणिया तस्संभवा तव्यक्कमा कम्मोवगा कम्मणियाणेणं तत्थवक्कमा रुक्खजोगिएसु रुक्खे- सु रुक्खत्ताए विउति ते जीवा तेसिं रुक्खजोणियाणं रुक्खाणं सिणेहमाहारेति ते जीवा आहारेति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं नाणाविहाणं तस्थावराणं पाणाणं सरीरं अचित्तं कुव्वंति परिविद्धत्यं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं सव्वप्पणत्ताए आहारेति अवरे वि य णं तेर्सि रुक्खजोगियाण रुक्खाणं सरीरा नाणादण्णा नाणागंधा नाणारसा नाणाफासा नाणासंठाण- संठिया नाणाविहसरीरपोग्गलविउब्विया ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ४६/- 45 (६७८) अहावरं पुरक्खार्य इहेगइया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवकमा तज्जोणिया तस्संभवा तव्यवकमा कम्मोवगा कम्मनियाणेणं तत्यवक्क मा रुक्खजोणिएसु रुकखेसुमूलत्ताए कंदताए खंधता तयत्ताए सालत्ताए पचालत्ताए पतत्ताए पुष्कत्ताए फलत्ताए बीपत्ताए विउट्टंतिते जीवा तेसिं रुक्खजोणियाणं रुक्खाणं सिणेहमाहारेति ते जीवा आहारेतिं पुढविसरीरं आउसरीरं तेउसरीरं बाउसरीरं वणस्सइसरीरं तसपाणसरीरं नाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति परिविद्धत्यं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं सव्वप्पणत्ताए आहारेर्ति अवरे वि य णं तेसिं रुक्खजोणियाणं मूलाणं कंदाणं खंधाणं तयाणं सालाणं पवालाणं पत्ताणं पुष्फाणं फलाणं बीयाणं सरीरा नाणावण्णा नाणागंधा नाणारसा नाणाफासा नानासंठाणसंठिया नानाविहसरीरपोग्गलविउव्विया ते जीवा कम्मोचवण्णगा भवंति त्ति मक्खायं ४७ 46 (६७९ ) अहावरं पुरखायं - इहेगइया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवक मा तज्जोणिया तस्संभवा तव्वक्कमा कम्मोवगा कम्मणियाणेणं तत्यवक्कमा रुक्खजोणिएहिं रुक् खेहिं अज्झारोहत्ताए विउट्टंति ते जीवा तेर्सि रुक्खजोणियाणं रुक्खाणं सिणेहमाहारेति ते जीवा आहारेतिं पुढविसरीरं [आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं नाणाविहाणं तस्थावराणं पाणाणां सरीरं अचित्तं कुव्वंति परिविद्धत्यं तं सरीरं पुष्वाहारियं तयाहारियं विपरिणयं] सारूविकडं संतं सव्वप्यणत्ताए आहारेति अवरे वि य णं तेसिं रुक्ख जोणियाणं अज्झारोहाणं सरीरा [नानावण्णा नानागंधा नानारसा नानाफासा नानासंठाणसंठिया णाणाविसहसरीरपोग्गलविउव्विया ते जीवा कम्पोचवण्णगा भवंति त्ति ] मक्खायं 1४८1-48 ( ६८० ) अहावरं पुरक्खायं इहेगइया सत्ता अज्झारोहजोणिया [ अज्झारोहसंभवा अझारोहक मा तज्जोणिया तस्संभवा तव्वक्कमा कम्मोवगा] कम्पनियाणेणं तत्यवक्कमा रुक्खजोणिएसु अज्झारोहेसु अज्झारोहत्ताए विउट्टंति ते जीवा तेर्सि रुक्खजोणियाणं अज्झारोहाणं सिणेहमाहारेति ते जीवा आहारेति | पुढविसरीरं आउसरीरं तेजसरीरं चाउसरीरं वणस्स For Private And Personal Use Only
SR No.009728
Book TitleAgam 02 Suyagado Angsutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages122
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy