SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६८ सूयगडो २/२/- /६७३ संति [नो मुद्धिस्संति नो परिनिव्वाइस्संति] नो सव्वदुक्खाणमंतं करिस्संति एस तुला एस पाणे एस समोसरणे पत्तेयं तुला पत्तेयं पमाणे पत्तेयं समोसरणे तत्य णं जे ते समणमाहणा एदमाइक्खंति एवं मासंति एवं पण्णवेति एवं परुवेतिसव्वे पाणा सव्वे भूया सब्वे जीवा सव्वे सत्ता न हंतव्या न अज्जावेयव्वा न परिधेतव्या न परितावेयच्वा न किलामेयव्वा न उद्दवेयव्वा ते नो आगंतु छेयाए ते नो आगंतु भेयाए ते नो आगंतु जाइ - जरा - मरण- जोणिजम्मण-संसार - पुणभव-गव्भवास-भवपवंच-कलंकलीमागिणो भविस्संति ते नो बहूणं दंडणाणं नो बहूणं मुंडणाणं [नो बहूणं तज्रपाणं नो बहूणं तालणाणं नो बहूणं अंदुबंधणाणं नो बहूणं घोलणाणं नो बहूणं माइमरणाणं नो बहूणं पिइमरजाणं नो बहूणं भाइमरणाणं नो बहूणं भगिणीमरणाणं नो बहूणं भज्जामरणाणं नो बहूणं पुत्तमरणाणं नो बहूणं धूयमरणाणं नो बहूणं सुण्हामरणाणं नो बहूणं दारिद्दाणं नो बहूणं दोहग्गाणं नो बहूणं अम्पियसंवासाणं नो बहूणं पिय-विप्पओगाणं । नो बहूणं दुक्ख-दोष णस्साणं आभागिणी भविस्संति अणाइयं च णं अणवयां दीहमद्दं चाउरंत - संसार-कंतारं मुजो-मुज्जो नो अणुपरियट्टिस्संति ते सिज्झिस्संति [ वुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति ] सव्चदुक्खाणं अंतं करिस्सति ॥ ४२/- 41 (६७४) इच्छेतेहिं बारसहिं किरयाठाणेहिं बट्टमाणा जीवा नो सिज्झिसु नो बुज्झिसु नो मुधिंसु नो परिनिव्याइंसु नो सव्वदुक्खाणं अंतं करेसुं या नो करेति वा नो करिस्संति वा एयंसि चेव तेरसमे किरियाठाणे वट्टमाणा जीवा सिज्झितुं वुझिसु मुछिंसुं परिणिय्याइंसु सव्वदुक्खणाणं अंतं करेसुं वा करेति वा करिस्संति वा एवं से भिक्खू आयट्ठी आयहिए आयगुत्ते आयजोगी आयपरको आयरक्खिए आयाणुकंपए आयणिकपेए आयाणमेव पडिसाहरेज्जासि त्ति बेमि ४३ 42 बीए सुयक्खं बीजं अज्झयणं समत्तं तइयं अज्झयणं- आहारपरिण्णा (६०५) सुयं मे आउस तेणं भगवया एवमक्खायं इह खलु आहारपरिण्णा नामज्झ- यणे तस्स णं अयमट्ठे इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा सव्यओ सव्वावंति च णं लोगंसि चत्तारि बीयकाया एवमाहिति तं जहा अग्गबीया मूलबीया पोरबीया खंघ- बीया तेसिं च णं अहाबीएणं अहावगासेणं इहेगइया सत्ता पुढवितोणिया पुठविसंभवा पुढ- विवक्क मा तजीणिया तस्संभवा तव्वक मा कम्मोवमा कम्मणियाणेणं तत्यवक्क मा नानाविह जोणियासु पुढवीसुक्खत्ताए विउति ते जीवा तासिं नानाविहजोणियाणं पुढवीणं सिणेह- माहारेति ते जीवा आहारेति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं नाणाविहाणं तस्थावराणं पाणाणं सरीरं अचित्तं कुव्वंति परिविद्धत्यं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं सव्वप्पणत्ताए आहारेति अवरे वि य णं तेसिं पुढविजोगियाणं रूक्खाणं सरीरा नाणावण्णा नाणागंधा नाणारसा नाणाफासा नाणा- संठाणसंठिया णाणाविहसरीरपोग्गलविउच्विया ते जीवा कम्पोवदण्णगा भवंति त्ति मक्खायं |४४] 43 (६०६ ) अहावरं पुरक्खायं - इहेगइया सत्ता रुकुखजोणिया रुक्खसंभवा रुक्खवक मा तज्जोणिया तस्संभवा तव्वतमा कम्मोदगा कम्मणियाणेणं तत्थवकमा पुढविजोणिएहिं रुक्खे For Private And Personal Use Only
SR No.009728
Book TitleAgam 02 Suyagado Angsutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages122
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy