SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुयकुस्त्रंधो-२, अज्झयणं -२ ६५ आबाहंसि उप्पण्णंसि वा अणुप्पण्णंसि वा बहूई भत्ताइं पञ्चक्खेति पञ्चविखत्ता बहूई भत्ताई अणसणाए छेदेति छेदित्ता जस्सट्ठाए कीरइ नग्गभावे मुंडभावे अम्हाणगे अदंतवणगे अछत्तए अणो वाहणए भूमिसेज्जा फलगसेज्जा कट्ठसेज्जा केसलोए बंभचेरवासे परघरपवेसे लद्भावलद्धं माणाय - माणणाओ हीलणाओ निंदणाओ खिसणाओ गरहणाओ तजणाओ तालणाओ उच्चावया गामकंडगा बावीसं परीसहोयसग्गा अहियासिचंति तम आराहेति तम आहेत्ता चरमेहिं उस्ससणिस्सासेहिं अनंतं अनुत्तरं निव्वाघायं णिरावरणं कसिणं पडिपुण्णं केवलवरनाणदंसणं समुप्पार्डेति तओ पच्छा सिज्झति बुज्झति मुच्चंति परिनिव्यायंति सव्वदुक्खाणं अंतं करेति एगच्चाए पुण एगे भयंतारो भवंति अवरे पुण पुव्वकम्माबसेसेणं कालमासे कालं किच्चा अण्णयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति तं जहामहढिएसु महजुइएसु महापरका मेसु महाजसेसु महब्बलेसु महाणुभावेसु महासोक्खेसु ते णं तत्थ देवा भवंति महढिया महज्जुइया महापरकमा महाजसा महब्बला महाणुभावा महासोक्खा हार - विराइय- वच्छा कडग-तुडिय-थंभिय-भुया अंगय-कुंडल- मट्ठगंडयल-कण्णपीढधारी विचित्तहत्याभरणा विचित्तमाला - मउलिमउडा कल्लाणग- पवर-यत्थपरिहिया कल्लाग- पवरमल्लाणुलेवणधरा भासुरबोंदी पलंबवणमालधरा दिव्वेणं रूवेणं दिव्वेणं वण्णेणं दिव्वेणं गंधेणं दिव्वेणं फासेणं दिव्वेणं संधाएणं दिव्वेणं संठाणेण दिव्वाए इड्ढीए दिव्याए जुत्तीए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाए सेलाए दस दिसाओ उज्जीवेमाणा पमासेमाणा गइकल्लाणा ठिइकलाणा आगमेसिमद्दया यावि भवंति एस ठाणे आरिए [केवले पडिपुण्णे नेयाउए संसुद्धे सलगत्तणे सिद्धिमागे मुत्तिमागे निव्वाणमग्गे निजाणमग्गे सव्वदुक्खम्पहीणमग्गे एगंतसम्मे साहू दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिए |३९| -38 (६७१) अहावरे तञ्चस्स ठाणस्स मीसगस्स विभंगे एवमाहिज्जइ-इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगइया मणुस्सा भवंति तं जहा अप्पिच्छा अप्पारंभा अपपरिग्गहा धम्मिया धम्माणुया [ धम्मिट्ठा धम्मक्खाई धम्मप्पलोई धम्मपलज्जणा धम्मसमुदायारा] घम्मेण चैव वित्तिं कप्पेमाणा विहरंति सुसीला सुव्वया सुप्पडियाणंदा सुसाहू एगवाओ पाणाइवायाओ पडिविरया जावज्जीवाए एगचाओ अप्पडिविरया [ एगधाओ मुसावायाओ पडिविरया जावजीवाए एगचाओ अप्पडिविरया एगच्चाओ अदिन्नादाणाओ पडिविरया जायजीवाए एगचाओ अप्पडिविरया एगञ्चाओ मेहुणाओ पडिविरया जावजीवाए एगचाओ अप्पडिविरया एगच्चाओ मेहुणाओ पडिविरया जावजीवाए एगच्चाओ अप्पडिविरया एगच्चाओ परिग्गहाओ पडिविरया जावज्जीवाए एगद्याओ अम्पडिविरिया एगधाओ कोहाओ माणाओ मायाओ लोहाओ पेजाओ दोसाओ कलहाओ अब्मक्खाणाओ पेसुण्णाओ परपरिवायाओ अरइरईओ पायामोसाओ मिच्छादसणसल्लाओ पडिविरया जावज्जीवाए एमवाओ अप्पडिविरया एगच्चाओ न्हाजुम्मद्दण-वण्णग - विलेवण-सद्द -फरिस - रस-रूव-गंधमल्लालंकाराओ पडिविरया जावजीयाए एगचाओ अप्पडिविरया एगखाओ सगड-रहजाण - जुग्गगिल्लि थिल्लि - सिय-संमाणिया-सयणासण- जाण - वाहण भोग-भोयण-' पवित्रविहीओ पडिविरया जावज्जीवाए एगचाओ अप्पडिविरिया एम्बाओ कय- विक्क्य- मासद्धमास For Private And Personal Use Only
SR No.009728
Book TitleAgam 02 Suyagado Angsutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages122
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy