SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुपखंघो-१, अम्बयणं-१२ १५३८) अणोवसंखा इति ते उदाहु अढे स ओभासइ अम्ह एवं लवावसक्की य अणागएहिं नो किरियमाहंसु अकिरियआया ॥५३८1-4 (५३१) संमिस्समावं सगिरा गिहीते से मुम्मुई होइ अणाणुवाई इमं दुपक्खं इमपेगपक्खं आहंसु छतायतणं च कप्पं ॥५३९||-5 (५४०) ते एवमक्खंति अबुझमाणा विरूवरूवाणिह अकिरियाता जपाइइत्ता बहवे मणूसा मर्मति संसारमणोवदग्गं ||५४०11-6 (५४१) नाइचो उदेइन अत्यमेइ न चंदिमा वड्ढति हायती वा। सलिला न संदति न वंति वाया वंझे नितिए कसिणे हु लोए ॥५४१।।-7 {५४२) जहा हि अंधे सह जोइणा विरूवाणि नो पस्सइ हीननेते । संतं पि ते एवमकिरियआता किरियं न पस्संति निरुद्धपण्णा ॥५४२!1-8 (५४३) संवच्छरं सुरिणं लक्खणं च निमितदेहं च उप्पाइयं च अटॅगमेयं बहये अहिता लोगंसि जाणंति अणागताई ॥५४३||-9 (५४४) केई निमित्ता तहिया भवंति केसिंचि ते विप्पडिएंति नाणं ते विजभावं अणहिज्जमाणा आहेसु विजापलिमोक्खमेव ॥५४४11-10 (५४५) ते एवमति समेत लोगं तहा-तहा समणा माहण य । सयंकडं नऽन्नकर्ड च दुक्खं आहेसु विजाचरणं पमोक्खं ॥५४५||-11 (५४६) ते चक्खु लोगस्सिह नायगा उ मागाणुसासंति हियं पयाणं तहा तहा सासयपाहु लोए जंसी पया पाणय संपगाढा ५४६॥-12 (५४७) जे रक्खसा जे जमलोइया वा जे आसुरा गंधव्वा य काया ___आगासगामी य पुठोसिया ते पुणो पुणो विपरियासुयेति ॥५४७||-13 (५४८) जमाहु ओहं सलिलं अपारगं जाणाहि णं भवगहणं दुमोक्खं जंसी विसण्णा विसयंगणार्हि दुहतो वि लोयं अणुसंचरंति ॥५४८||-14 {५४९) न कम्मुणा कम्म खति बाला अकम्मुणा कम्म खति धीरा मेघाविणो लोपमया वतीता संतोसिणो नो पकरेंति पावं १५४९||-16 (५५०) ते तीतउप्पन्नमणागयाई लोगस्स जाणंति तहागताई। नेतारो अन्नेसि अनन्नया वुद्धा हु ते अंतकडा भरंति ||५५०||-16 {५५१) ते नेव कुब्बति न कारवेति भूताभिसंकाए दुगुंछपाणा सदा जता विप्पणमंति धीरा विदितु-बीरा य भवंति एगे। ॥५५१11-17 (५५२) इहरे य पाणे युड्ढे य पाणे ते आततो पासइ सव्वलोगे उदेहती लोगमिणं महंतं बुद्धप्पमत्तेसु परिव्यएज्जा (५५३) जे आततो परतो या वि नन्ना अलमप्पणो होति अलं परेसिं तं जोइभूयं च सतताऽवसेजा जे पाउकुजा अणुवीइ धम्मं ॥५५३॥-19 (५५४) अत्ताण जो जाणइ जो य लोगं जो आगतिं जाणइ ऽणागतिं च जो सासयं जाणं असासयं च जाति मरणं च चयणोववातं ॥५५४॥-20 ||५५२||-18 For Private And Personal Use Only
SR No.009728
Book TitleAgam 02 Suyagado Angsutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages122
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy