SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूयगडो १/99/-1५२१ (१२१) तमेय अविजाणंता अयुद्धा युद्धवादिणी बुद्धा मो ति य मण्णंता अंतए ते समाहिए ५२१॥1-26 (१२२) ते य बीयोदगं चैव तमुहिस्सा य जं कई पोद्या झाणं झियायति अखेतणा असमाहिया ॥५२२।1-26 (५२३) जहा ढंका य कंका य कुलला मागका सिही मच्छेसणं झियायंति झाणं ते कलुसाधर्म ॥५२३||-27 (५२४) एवं तु सपणा एगे मिच्छदिट्ठी अणारिया विसएसणं झियायंति कंका था कलुसाधमा ३५२४||-28 (५२५) सुद्धं मागं विराहित्ता इहमेगे उ दुम्पती उम्मग्गगया दुक्खं घातमेसंति तं तहा ।।५२५||-29 (५२६) जहा आसाविणिं नावं जाइअंधो दुरूहिया इच्छई पारमागंतुं अंतरा य विसीदति . ||२६||-30 एवं तु सपणा एगे मिच्छविट्ठी अणारिया सोतं कसिणमावण्णा आगंतारो महदमयं ॥५२७/1-91 (५२८) इमं च धम्ममादाय कासवेण पवेदितं तरे सोयं महाघोरं अत्तत्ताए परिचए ॥५२८||-92 (५२९) विरते गामधम्मेहिं जे केई जगई जगा तेसिं अत्तुवमायाए यामं कुब्वं परिव्दए ||५२९।-33 (५३०) अतिमाणं च मायं च तं परिष्णाय पंडिए सब्चमेयं निराकिच्चा निव्वाणं संघए मणी ||५३01-34 (५३१) संधए साहुधम्मं च पावधम्मं निराकरे उवधाणवीरिए भिक्खू कोहं माणं नं पत्थए ॥५३१||-95 (५३२) जे य बुद्धा अतिकता जे य बुद्धा अणागया सती तेर्सि पढाणं मूयाणं जगई जहा १५३२||-36 (५३३) अह णं वतमावण्णं फासा उधावया फूसे न तेहिं विणिहणेशा वातेण व पहागिरी ॥५३३||-37 (५३४) संवुड़े से महापण्णे धीरे दत्तेसणं चरे निव्वुडे कालपाकंखे एवं केवलिणो मतं - ति येमि ॥५३४॥-98 . एगारसमं अज्झयणं सपत्तं . । बारसमं अज्झयणं-समोसरणं (५३५) चत्तारि समोसरणाणिमाणि पावादुया जाई पुढो वयंति किरियं अकिरियं विणयंति तइयं अन्नाणमाहंसु चउत्थमेव ।।५३५।।-1 (५३६) अन्नाणिया ता कुसला वि संता असंयुया नो वितिगिच्छ तिण्णा । अकोविया आह अकोविएहिं अणाणुवीईति मुसं वदति ॥५३६||-2 (५३७) सच्चं असचं इति चिंतयंता असाहु साहु ति उदाहांता । जेमे जणा वेणइया अणेगे पुट्ठा वि मावं विणइंसु नाम ॥५३७।।-3 For Private And Personal Use Only
SR No.009728
Book TitleAgam 02 Suyagado Angsutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages122
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy