SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૧૮ १/८/७/२३६ जाता से तमायाए एगंतमवक्कमेचा एगतमवक्कमेत्ता अप्पंडे अप्प पाणे अप्प-वीए अप्प -हरिए अप्पोसे अप्पोदर अत्तिंगपणगदग मट्टिय-मक्कासंताणए पडिलेहिय पडिलेहिव पमजियपमज्जिय तणाई संथरेजा तणाई संयरेता एत्य वि समए इत्तरियं कुञ्जा तं सच्चं सावादी तिष्णे छिण्ण-कहकहे आतीतट्ठे अणातीते वेद्याण भेउरं कायं संविहूणिय विरुवरुवे परिसहोसगे अस्सि विस्सं भइत्ता भेरवमणुचिष्णे तत्यावि तस्स कालपरियाए से तत्थ विअंतिकारए इच्चेतं विमोहायतणं हिवं सुहं खमं णिस्सेयसं आणुगामियं त्ति बेमि । २१९1-222 अटुमे अज्झयणे छट्टो उहेलो सपत्तो ● -: सत्त मो सो : - - आपारी - ( २३६) जे भिक्खु अचेले परिवुसिते तस्स णं एवं भवति चाएमि अहं तणफासं अहिवासित्तए सीचफासं अहिवासित्तए तेउफासं अहिवासित्तए दंस-मसयफासं अहिंवासित्तए एगतरे अण्णतरे विरुवरुवे फासे अहियासित्तए हिरपडिच्छादणं चहं नो संचाएमि अहियासित्तए एवं से कप्पति कडि-वंधण घारितए २२०/-223 ( २३७ ) अदुवा तस्य परकमंतं भुजो अचेलं तणफासा फुसंति सीवकासा फुसंति ते फासा फुसंति दंस-मसगफासा फुसति एगपरे अण्णयरे विरुबरुवे फासे अहिवासेति अचेते लाघवियं आगममाणे तवे से अभिसमत्रागए भवति जमेयं भगवता पवेदितं तमेव अभिसमेचा सव्वतो सव्यत्ताए समत्तमेव समभिजाणिवा 12291-224 For Private And Personal Use Only · ( २३८ ) जस्स णं भिक्खुस्स एवं भवति अहं च खलु अण्णेसिं भिक्खूणं असणं वा पाणं वा खाइमं चा साइमं वा आहड दलइस्सामि आहडं च सातिज्जिस्सामि जस्स णं भिक्खुस्स एवं भवति - अहं च खलु अण्णेसि भिक्खुणं असणं वा पाणं वा खाइपं वा साइमं वा आहड्ड दलइस्सामि आहडं च नो सातिजिस्सामि जस्स णं भिक्खुस्स एवं भवति-अहं च खलु अण्णेसिं भिक्खूणं असणं वा पाणं वा खाइमं वा साइमं वा आहट्टु नो दलइस्सापि आहडं च सातिनास्सामि जस्स णं भिक्खुस्स एवं भवति-अहं खलु अण्णेसिं भिक्खूणं असणं वा पाणं बा खाइमं बा साइमं वा आहट्टु नो दलइस्सामि आहडं च नो सातिनिस्सामि अहं च खलु तेण अहाइरितेणं आहेसणिज्जेणं अहापरिग्गहिएणं असणेण वा पाणेण वा खाइमेण वा साइमेण व अभिकंख साहम्मियस्स कुज्जा वेयावडियं करणाए अहं वावि तेण अहातिरित्तेणं अहापरिग्गहिएण असणेण वा पाणेण वा खाइमेण वा साइमेण वा अभिकं साहम्मिएहिं कीरमाणं वेयावडिवं सातिज्जिस्सामि लाघवियं आगममाणे [तवे से अभिसमण्णागए भवति जमेयं भगवता पवेदितं तमेव अभिसमेच्छा सव्वतो] समत्तमेव समधिजाणिवा ॥२२२॥ - 225 ( २३९ ) जस्स णं भिक्खुस्स एवं भवति से गिलामि च खलु अहं इमम्मि समए इमं सरीरगं अणुपुब्वेण परिवहित्तए से आणुपुव्वेणं आहारं संबट्टेज्जा आणुपुव्वेणं आहारं संवत्ता कसा पare किया समाहिअच्छे फलगावयट्ठी उट्ठाय भिक्खू अभिनिव्वुडचे अणुपविसित्ता गामं वा [ नगरं वा खेडं वा कब्बडं वा मडंबं वा पट्टणं वा दोणमुहं चा आगरं वा आसमं वा सण्णिवेसं वा निगमं वा रायहाणिं वा तणाई जाएजा तणाई जाएत्ता से तमायाए एगतमबक्कमेचा एगंतमवक्कमेता अपंडे अप्प पाणे अप्प - बीए अप्प-हरिए अप्पोसे अप्पोदए अप्पुत्तिंग- पणगदग मट्टिय-पक्क डासंताणए पडिलेहिय- पडिलेहिय पमजिय - पमजिय तणाई -
SR No.009727
Book TitleAgam 01 Ayaro Angsutt 01 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages130
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy