SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुयक्खंघो-१, अन्ययणं-८, रसो-५ २७ वा पाणं वा खाइसं वा साइमं वा आहट्ट दलएजा से पुवामेव आलोएञ्जा आउसंतो गाहावती नो खलु पे कप्पइ अमिहडे असणे वा पाणे खाइमे वा साइमे वा भोत्तए वा पायए वा अण्णे या एपप्पगारे ।२१३|-216 (२३०) जस्स णं भिक्खुरस अयं पगप्पे अहं च खलु पडिण्णत्तो अपडिपणतेहि गिलाणो अगिलाणेहिं अभिकंख साहम्मिएहिं कीरमाणं वेयावडियं सातिनिस्सामि अहं या वि खल अपडिण्णत्तो पडिण्णतस्स अगिताणो गिलाणस्स अपिकंख साहम्मिअस्स कुञा वेवावडिय करणाए आहट्ट पइण्णं आणखेस्सामि आहडं च सातिजिस्साममि आहट्ट पइण्णं आणखेस्सामि आहडं च नो सातिनिस्सामि आहट्ट पदण्णं नो आणक्खेरसामि आहडं च नो सातिनिस्सामि लापवियं आगममाणे तये सेअभिसमपणागए भवति जमेयं भगवत्ता पवेदितं तमेव अभिसच्चा सब्बती सव्वत्ताए समत्तमेव समभिजाणिया एवं से अहाकिट्टियपेव धम्म समहिजाणमाणे संते विरते सुसमाहितलेसे तत्यावि तस्स कालपरिवाए से तत्थ विअंतिकारए इच्चेतं विमोहायतणं हियं सुहं खमं निस्सेयसं आणुगापियं-त्ति बेमि ।२१४/217 • अद्रमे अन्यणे पंचपो उहेसो सपत्तो. -: छट् हो - उद्दे सो :(२३१) जे भिक्खू एगेण वत्धेण परिसिते पायविइएण तसा नो एवं मवइ - विइयं वयं जाइरसामि से अणेसणिजं वत्थं जाएजा अहापरिगहियं वस्यं धारेज्जा नो धोएडा नो रएज्जा नो घोय-रत्तं वत्थं धारेजा अपलिउंचपाणे गामंतरेसु ओभलिए एयं खु वत्यधारिस्स सामणिवं अह पुण एवं जाणेजा - उवाइवंते खलु हेमंते गिम्हे पडिवन्ने अहापरिजुण्ण वस्थं परिट्ठवेना अहापरिजुण्णं वत्यं परिठ्ठवेत्ता- अदुवा अचेले लाघवियं आगममाणे तवे से अभिसमण्णागए भवति अमेयं भगवता पवेदित्तं तमेव अभिसमेचा सव्वतो सव्वत्ताए समत्तमेव समभिजाणिया १२१५/-218 (२३२) जरस णं भिक्खुस्त एवं भवइ - एगो अहमंसि न मे अस्थि कोइ न याहमचि कस्सइ एवं से एगागिणमेव अप्पाणं समभिजाणिज्जा लाघवियं आगममाणे तवे से अभिसमन्नागए भवइ जमेयं भगवता पवेदितं तमेव अभिसमेच्चा सवतो सव्यत्ताए समत्तमेव समभिजाणिया ।२१६1-219 (२३३) से भिक्खू या भिक्खुणी वा असणं वा पाणं वा खाइमं वा साइमं वा आहारेमाणे नो वापाओ हणुवाओ दाहिणं हणुयं संचारेज्जा आसाएमाणे दाहिणाओ वा हणुयाओ वाम हणुयं नो संचारेज्जा आसाएपाणे से अणासायमाणे लाधवियं आगममाणे तचे से अभिसमत्रागए भवइ जमेवं भगवता पवेइवं तमेव अभिसमेचा सव्वतो सव्वत्ताए सपत्तमेव समभिजाणिवा १२१७1-220 (२३४) जस्स णं भिक्खुस्स एवं भवति- से गिलामि च खलु अहं इमंसि समए इमं सरीरगं अणुपुरण परिवहित्तए से आणुपुल्वेणं आहारं संवट्टेजा आणुपुयेणं आहारं संपट्टेत्ता कसाए पयणुए किया समाहिपचे फलगावयट्ठी उट्ठाय भिक्खू अभिनिव्युडच्चे ।२१८1- 221 (२३५) अणुपविसिता गामं वा नगरं या खेडं वा कब्बडं वा मडंब वा पट्टणं या दोणमहं वा आगरं वा आसमं या सण्णिवेसं वा निगमं वा रायहाणिं वा तणाई जाएजा तणाई For Private And Personal Use Only
SR No.009727
Book TitleAgam 01 Ayaro Angsutt 01 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages130
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy