SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आयारो • १/४/9/१४० (१४०) तं आइइत्तु न निहे न निक्खिये जाणित्तु धम्मं जहा तहा दिट्टेहि निव्वेयं गच्छेजा नो लोगस्सेसणं चरे ।१२८1-127 (१४१) जस्स नत्थि इमा नाई अण्णा तस्स कओ सिया दिळं सुयं मयं विण्णार्य जमेयं परिकहिज्जइ समेमाणा पलेमाणा पुणो-पुणो जातिं पक्पेति ।१२९। -128 (१४२) अहो य राओ य जयपाणे वीरे सया आगयपण्णाणे पमत्ते बहिया पास अप्पमत्ते सया परकमेनासि - ति बेमि ।१३०१ -129 .चउत्ये अन्झयणे पटमो उद्देसो सपत्तो . -: बी ओ -उ दे सो :(१४३) जे आसवा ते परिस्सवा जे परिस्सवा ते आसवा जे अणासवा ते अपरिस्सवा जे अपरिसिवा ते अणासवा एए पए संयुज्झमाणे लोयं च आणाए अभिसमेच्चा पुढो पवेइयं ।१३१/-130 (१४४) आघाइ नाणी इह माणवाणं संसारपडियन्नाणं संयुज्झमाणाणं विण्णाणपत्ताणं अट्टा वि संता अदुआ पमत्ता अहासच्चमिणं ति वेमि नाणागपो मच्चुमुहस्स अस्थि इच्छापणीया बंकाणिकेरा कालगहीआ निचए निविट्ठा पुढो-पुढो जाइं पकप्पयंति ।१३२1-131 (१४५) इहमेगेसि तत्थ-तस्थ संथवो भवति अहोयवाइए फासे पडिसंवेदयंति चिट्ठे कूरेहिं कम्महि चिट्ठ परिचिट्ठति अचिट्ठे कूरेहि कम्मेहिं नो चिटुं परिचिट्ठति एगे वयंति अदुवा वि नाणी नाणी वचंति अदुवा वि एगे ।१३३।-132 (१४६) आवंति के आवंति लोवंसि सपणाय माहणा च पुढो विवादं वदंति-से दिटें चणे सुवं च णे मयं च णे विण्णायं च णे उड्ढं अहं तिरियं दिसासु सब्बतो सुपडिलेहियं च णेसव्ये पाणा सये भूवा सय्चे जीदा सच्चे सत्तां हंतव्वा अजावेयच्या परिघेतब्वा परियायव्वा उद्ददेवव्या एत्थ वि जाणह नस्थित्य दोसो अणारियवयणमेयं तस्य जे ते आरिचा ते एवं वयासी - से दुद्दिदं च भे दुस्सुयं च भे दुम्मयं च मे दुविण्णायं च भे उड्ढं अहं तिरियं दिसासु सब्बतो दुप्पडिलेहियं च भेजण्णं तुटभे एवमाइक्खह एवं मासह एवं परुवेह एवं पण्णवेह सव्ये पाणा सव्वे भूपा सब्वे जीवा सव्वे सत्ता हंतच्या अजावेयव्वा परिघेतवा परियावेयव्या उद्दवेयव्वा एस्थ वि जाणह नस्थित्य दोसो वयं पुण एवमाइक्खामो एवं भासामो एवं परवेमो एवं पण्णवेपो सब्बे पाणा सब्वे भूया सब्बे जीवा सच्चे सत्ता न हंतव्या न अजादेयव्वा न परिघेतव्वा न परियावेयच्या न उद्दवेवव्या एस्थ वि जाणह णस्थित्य दोसो आरिचवयणमेयं पुवं निकाय समयं पत्तेयं पुच्छिस्सामो - हंभो पावादुया किं भे सायं दुक्खं उदहु असायं समिया पडिवन्ने वावि एवं वूवा - सव्वेसिं पाणाणं सव्वेसि भूयाणं सव्वेसि जीवाणं सब्वेसिं सत्ताणं असायं अपरिनिव्याणं महदमय दुक्खं - त्ति वेमि ।१३४1-133 • उत्थे अन्नपणे बीओ उद्देसो सपत्तो . त इ ओ -- उहे सो :(१४७) उवेह एणं वहिया य लोयं से सव्वलोगंसि जे केइ विण्णू अणुवीइ पास निवित्तदंडा जे केइ सत्ता पलियं चयंति नरा मुयच्चा धमविदु ति अंजू आरंभ दुम्सुमिणंति नया एयमाहु समत्तदंसिणो ते सव्ये पायाइया दुक्खस्स कुसला परिण्णमुदा For Private And Personal Use Only
SR No.009727
Book TitleAgam 01 Ayaro Angsutt 01 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages130
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy