SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सुयक्खंधो-२, अम्झयणं- १५ (५१८) बंभंमि य कप्पंमि य बोद्धव्या कण्हराइनो मज्झे लोगंतिया विमाणा अट्ठसु वत्था असंखेज्जा ➡ www.kobatirth.org - Acharya Shri Kailassagarsuri Gyanmandir - ( ५१९) एए देवणिकाया भगवं बोहिंति जिणवरं वीरं सव्वजगजीवहियं अरहं तित्थं पव्वत्तेहि (५२० ) तओ णं समणस्स भगवओ पहावीरस्स अभिनिक्खमणाभिप्पायं जाणेता भवणवइ-चाणमंतर - जोइसिय-विमाणवासिनो देवा य देवीओ य सएहिं सएहिं रूवेहिं सहिंसएहिं नेवत्येहिं सएहिं सएहिं चिंधेहिं सच्विडूढीए सव्वजुतीए सव्वबलसमुदएणं सयाईसाई जाण बिमाणाई दुरुहंति सयाई-सयाई जाणविमाणाई दुरुहित्ता अहाबादराई पोग्गलाई परिसाति अहायादराई प्रोग्गलाई परिसाडेत्ता अहासुहुभाई पोग्गलाई परिवाइति अहासुहुमाई पोग्गलाई परियाइत्ता उड्ढं उप्पयंति उड्ढं उप्पइत्ता ताए उक्कि टूटाए सिग्धाए चवलाए तुरियाए दिव्वाए देवगईए अहेणं ओवयमाणा - ओवयमाणा तिरिएणं असंखेज्जाई दीवस - मुद्दाई वीति कम माणा वीतिकममाणां जेणेव जंबुद्दीये दीवे तेणेव उवागच्छति तेजेव उवाग- च्छित्ता जेणेव उत्तरखत्तियकुंडपुर -सण्णिवेसे तेणंव उवागच्छंति तेणेव उवागच्छित्ता जेणेव उत्तरखत्तियकुंडपुर- सन्निवेस्स उत्तरपुरत्थिमे दिसीभाए तेणेव भत्तिवेगेण उवट्ठिया तओ णं सक्के देविंदे देवराया सणियं-सणियं जाणविमाणं ठवेति सणियं-सणियं जामविमाणं वेत्ता सणियं सणिवं जाणविमाणाओ पचोत्तरति सणियं-सणियं जाणविमाणाओं पच्चोतरिता एगंतमवक्कमेति एगंभव क्क मेत्ता महया वेडव्विएणं समुग्धाएणं समोहण्णति महया वेउविएणं समुग्धाएणं समोहणित्ता एवं महं नानामणिकणयरयणभत्तिचित्तं सुभं चारुकंतरूवं देवच्छंदयं विउव्वति तस्स णं देवच्छंदयस्स बहुमज्झदेसभाए एगं महं सपायपीटं नानामणिकणय रयणभत्तिचितं शुभं चारुकंतरूवं सिहासणं विउच्चइ विउच्चित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छति तेणेव उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ समणं भगवं महावीरं तिक्खुत्ती आयाहिणं पयाहिणं करेत्ता समणं भगवं महावीरं वंदति नम॑सति वंदित्ता नमसित्ता समणं भगवं महावीरं गहाय जेणेव देवच्छंदए तेणेव उवागच्छति उवागच्छित्ता सनियं-सणियं पुरत्याभिमुहे सीहासणे निसीयावेइ सणिवं सणियं पुरत्याभिमुहे सीहासणे निसीयावेत्ता सयपाग-सहस्सपागेहिं तेल्लेहिं अभंगेति अव्यंगेत्ता गंधकसाएहिं उल्लोलेति उल्लोलिता सुद्धोदएणं मज्जावेइ मज्जावित्ता जस्स जंतपणं मुल्लं सयसहस्सेणंति पझेलतित्तएणं साहिएणं सीतएणं गोसीसरत्तचंदणेणं अणुलिंपति अणुलिपित्ता ईसिंणिस्सासवातवोज्नं वरणगरपट्टणुग्गयं कुसलमरपसंसितं अस्स- लालापेलवं छेयायरियकणगखचियंतकम्मं हंसलकूखकणं पट्टजुवलं नियंसायेइ नियंसावेत्ता हारं अद्धहारं उरत्यं एमावलिं पालंवसुत्त पट्ट मउड - रयणमालाई आविधावेति अविंधावेत्ता गंधिम वेढिम पूरिम संघातिमेणं मल्लेणं कप्पटुकूखमिय समालंकेति समालंकेता दोच्चंपि महया वेउव्वियसमुग्धाएणं समोहरणइ समोहणिता एवं महं चंदप्पभं सिवियं सहत्सवाहिणि विउव्वइ तं जहा ईहामिय उसभ तुरग - नर-मकर- विहाग वानर-कुंजर- रुरु- सरभ- चमर - सद्दलसीहवणलय- विचत्तविज्जाहर - मिहुण जुयलजंत जोगजुत्तं अच्चीसहस्समालिणीयं सुणिरुवितमिसिमिलित रूवगसहस्सकलियं इसिभिलमाणं भिब्भिसमाणं चक्खुल्लोयण- लेस्सं पुत्ताहल - ११३ For Private And Personal Use Only 1199411-5 1199011-6
SR No.009727
Book TitleAgam 01 Ayaro Angsutt 01 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages130
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy