SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११२ आयारो • २/१५/-/५११ (५११) समणे भगवं महावीरे कासवगोते तस्स णं इमे तिण्णि नामधेन एघमाहिअंति तं जहा- अम्मापिउसंतिए वद्धमाणे सह-सप्मुइए समणे भीमं भयमेरवं उरालं अचेलयं परिसहं सहइ ति कह देदेहिं से नामं कयं समणे भगवं महावीरे समणस्स णं भगवओ पहावीरस्स पिआ कासदगोत्तेण तस्स णं तिणि नामधेजा एवमाहिखंति तं जहा - सिद्धत्ये ति या सेजंसे ति वा जसंसे ति वा समणस्स णं भगवओ महावीरस्स अम्पा वासिट्ठ-सगोत्ता तीसेणं तिण्णि नामधेजा एवमाहिचंति तं जहा - तिसला ति या विदेहदिण्णा ति वा पियकारिणी ति या समणस्स णं भगवओ महावीरस्स पित्तियए सुपासे कासवगोत्तेणं समणस्स णं मगवओ महाधीरस जेठे भाया नंदिवद्धणे कासवगोतेणं समणस्स गं भगवओ महावीरस्स जेट्टा भइणी सुदंसणा कासदगोतेणं समणस्स णं मगवओ महावीरस्स भद्धा जसोया कोडिण्णागोतेणं समणस्स णं मगवओ महावीरस्स धूया कासयगोतेणं तीसे णं दो नामधेजा एवमाहिनंति तं जहा - अनोजा ति वा पियंदसणा ति का सपणस्स णं भगवओ महावीरस्स णतुई कोसियगोत्तेणं तीसे णं दो नामधेना एवमाहिचंति तं जहा-सेसवंती ति या जसवती ति वा ।४००)-177 (५१२) समणस्स णं भगवओ महावीरस्स अम्पापियरो पासावच्चिजा समनोवासगा यावि होत्या ते णं बहूई वासाई समनोवासगपरियागं पालइत्ता छण्हं जीवनिकायाणं संरक्खणनिमित्तं आलोइत्ता निंदित्ता गरहित्ता पडिक्क मित्ता अहारिहं उत्तरगुणं पायच्छित्तं पडिवजित्ता कुससंथारं दुरुहिता मत्तं पञ्चक्खाइति भत्तं पञ्चक्खाइत्ता अपच्छिमाए मारणंतियाए सरीर-संलेहणाए सोसियसरीरा कालमासे कालं किच्चा तं सरीरं विष्पजहित्ता अच्चुए कप्पे देयत्ताए उववण्णा तओ णं आउक्खएणं भवक्खएणं ठिइक्खएणं चुए वइत्ता महाविदेहवासे चरिमेणं उस्सासेणं सिझिस्सति बुझिस्संति मुनिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ।।०१1-178 (५१३) तेणं कालेणं तेणं समएणं सपणे भगवं महावीरे नाते नायपुते नायकुलविणिव्वते विदेहे विदेहदिपणे विदेहजचे विहेहसुमाले तीसं वासाइं विदेहति कटु अगारमझे वसिता अम्मापिऊर्हि कालगएहि देवलोगमणुपत्तेहिं समतपइण्णे चिच्चा हिरणं चिच्चा सुवण्णं चिच्चा दलं चित्रा वाहणं चिचा घण-यण्ण-कणय-रयण-संत-सार-सावदेजं विच्छवेत्ता विगोवित्ता विस्साणित्ता दायारे सुणं दायं पजभाएता संवच्छरं दलइत्ता जे से हेनंताणं पढमे मासे पढमे पखे-मांगसिरबहुले तस्स णं माणसिाबहुलस्स दसमीपक्खेणं हत्युत्तराहि नखतेणं जोगोवगएणं अभिनिक्खमणाभिप्पाए यावि होत्या १४०२-११-179-1 (५१४) संवच्छरेण होहिति अभिनिक्खमणं तु जिणवरिंदस्स तो अत्थ-संपदाणं पव्वत्तई पुबसूराओ ॥११२।1-1 (५१५) एगा हिरण्णकोडी अठेव अणूणया सयसहस्सा सूरोदयमाईयं दिजइ जा पायरासो ति 11११३11-2 (५१६) तिण्णेव य कोडिसया अठासीतिं च होति कोडीओ असिंति च सयसहस्सा एवं संबछरे दिण्णं (५१७) येसमणकुंडलधरा देवा लोगंतिया महिड्डीया घोहिंति य तित्ययरं पण्णरससु काम-भूमिसु ॥११४॥-3 ||१५||-4 For Private And Personal Use Only
SR No.009727
Book TitleAgam 01 Ayaro Angsutt 01 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages130
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy