SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ द्वितीयोन्मेष: २५१ अहो ! इस हरिणाक्षी का युवावस्था से अत्यधिक प्रणय हो गया है ( क्योंकि इसके ) अवयव मानो चञ्चल एवं निर्मल सोन्दर्य के समुद्र में तैर रहे हैं. ( इसकी ) स्तन एवं जङ्घायें मानो स्थूलता के अभिमान को व्यक्त कर रहे हैं तथा (इसके ) नेत्रों के विलास का उद्यम भी साफ-साफ सरलता की निन्दा कर रहा है ॥ ९१ ॥ - अत्र स्खलदमललावण्यजलधौ समुल्लसद्विमल सौन्दर्यसंभारसिन्धो परिस्फुरन्त्यपि स्पन्दतया प्लवमानत्वेन लक्ष्यमाणानि पारप्राप्तिमासादयितुं व्यवस्यन्तीवेति चेतनपदार्थसंभाविसादृश्योपचारात्तारुण्यतरल तरुणी गात्राणां तरणमुत्प्रेक्षितम् । उत्प्रेक्षायाश्चोपचार एव भूयसा जीवितत्वेन परिस्फुरतीत्युत्प्रेक्षावसर एव विचारयिष्यते । प्रथिम्नः प्रागल्भ्यं स्तनजघनमुन्मुद्रयति च [ इति ] -प्रत्र स्तनजघनं कर्तुं प्रथिम्नः प्रागत्भ्यं महत्त्वस्य प्रीतिमुन्मुद्रयत्युन्मीलयति । यथा कश्चिच्चेतनः किमपि रक्षणीयं वस्तु मुद्रयित्वा कर्माप समयमवस्थाय समुचितोपयोगावसरे स्वयमुन्मुद्रयत्युद्घाटयति, तदेवं तत्कारित्वसाम्यात् स्तनजघनस्योन्मुद्रणमुपचरितम् । तदिदमुक्तं भवति यत् यदेव शैशवदशायां शक्त्यात्मना निभालितस्वरूपमनवस्थितमासीत्, यस्य प्रथिम्नः प्रागल्भ्यस्य प्रथमतरतारुण्यावतारावसरसमुचितं प्रथनप्रसरं समर्पयति । वृशोर्लीलारम्भाः स्फुटमपवदन्ते सरलताम् [ इति ] अत्र शैशवप्रतिष्ठितां स्पष्टतां प्रकटमेवापसार्य दृशोविलासोल्लासाः कमपि नवयौवनसमुचितं विभ्रममधिरोपयन्ति । यथा केचिच्चेतनाः कुत्रचिद्विषये कमपि व्यवहारं समासादितप्रसरमपसार्य किमपि स्वाभिप्रायाभियतं परिस्पन्दान्तरं प्रतिष्ठापयन्तीति तत्कारित्वसादृश्याल्लीलावतीलोचनविलासोल्लासानां सरलत्वापवदनमुषचरितम् । तवेवंविषेोपचारेणतास्तिस्रोऽपि क्रियाः कामपि वक्रतामधिरोपिताः वाक्येऽस्मिन्नपरेऽपि वक्रताप्रकाराः प्रतिपदं संभवन्तीत्यवसरान्तरे विचार्यते । यहाँ स्खलित होते हुए निर्मल लावण्य के सागर में अर्थात् प्रकाशमान एवं स्वच्छ सौन्दर्य समूह के सागर में फड़फड़ाते हुए भी चश्वल होने के कारण बहते हुए से दिखाई पड़ते हुए पार पहुँचने के लिए मानो व्यवसाय सा कर रहे हैं। इस प्रकार के चेतन पदार्थ में सम्भव हो सकने वाले सादृश्य के कारण उपचार ( अथवा गुणवृत्ति ) से युवावस्था के कारण चश्चल युवती के अङ्गों का तैरना उत्प्रेक्षित किया गया है । तथा उत्प्रेक्षा में उपचार
SR No.009709
Book TitleVakrokti Jivitam
Original Sutra AuthorN/A
AuthorRadhyshyam Mishr
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy