SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ षष्ठः प्रस्तावः । रक्तचन्दनलिप्ताङ्गो रस हिरस डिण्डिमः । नौयमान: पुरीमध्ये कृतहाहारवो जनैः ॥ ४८ ॥ यहानिर्गतया सोऽथ जिनमत्याऽवलोकितः । मा चैवं चिन्तयामास रुदती निभृतस्वरम् ॥४८॥ (युग्मम्) धर्मार्थी सदयो देवगुरुभक्तिपरायणः । निरागो जिनदत्तो ही प्राप्तवान् कीदृशी दशाम् ? ॥५०॥ दृष्ट्वा तां जिनदत्तोऽपि निर्व्याज स्नेहवत्सलाम् । सद्योऽनुरागवशगश्चिन्तयामास मानसे ॥ ५१ ॥ अहो ! अकृत्रिमा प्रीति: काऽप्यस्या मयि वर्तते । दृष्ट्वा मद्यसनं दुःखभागिनी याऽभवत् क्षणात् ॥ ५२ ॥ एतस्माद् व्यसनान्मोक्षो भविष्यति ममाऽद्य चेत् । कियत्कालं ततो भोगान् भोक्ष्येऽहमनया सह ॥ ५३ ॥ अन्यथाऽनशनं मेऽस्तु सागारमिति चिन्तयन् । वध्यस्थाने स आरक्षनरे।तो दुराशयैः ॥ ५४ ॥ प्रियमित्रस्य पुत्री सा कन्यका कृतनिश्चया । कायोत्सर्ग व्यधाहचैत्ये गत्वा मनस्विनी ॥ ५५ ॥ चेतसाऽचिन्तयच्चैवं मात: ! शासनदेवते ! । जिनस्य कुरु सान्निध्यं यद्यहं जैनशामनी ॥ ५६ ॥ तस्यास्तस्य च शोलेन तुष्टा शासनदेवता । बभञ्ज शूलिका सद्यो वारांस्त्रोंस्तुणमात्रवत् ॥ ५७ ॥ स चोह इस्ततो वो रज्जुश्छिन्ना झटित्यपि । कृताः खङ्गमहाराश्च जज्ञिरे कुसुमस्रजः ॥ ५८ ॥
SR No.009708
Book TitleShantinath Charita Part 04
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1914
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy