SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ३४४ श्री शान्तिनाथचरित्रे नदन्ति स्माम्बरतले देवदुन्दुभयस्तदा । यो निषेदुराग्नेय्यां साधुसाध्वी सुराङ्गनाः ॥ ६० ॥ ज्योतिष्कभवनपतिव्यन्तराणां च देवताः । निषेदुर्नैर्ऋते कोणे वायव्ये ते सुराः पुनः ॥ ६१ ॥ वैमानिकामगमर्त्यमनुष्याणां च योषितः । एते निषेदुरोशाने मुख्यप्राकारमध्यगाः ॥ ६२ ॥ पूर्वोक्तदिग्विभागेषु तिर्यञ्चस्त्यक्तमत्सराः । सन्निषणा द्वितीयस्य प्राकारस्याऽन्तरेऽखिलाः ॥ ६३ ॥ तस्थुस्तृतीयवप्रान्तर्वाहनान्यखिलानि च । एवं समवसरणस्थितिः किञ्चित्प्रकीर्तिता ॥ ६४ ॥ कल्याणनामधेयेन पुंसागत्य निवेदिताः । स्वामिनः केवलोत्पत्तिश्चक्रायुधमहोपतेः ॥ ६५ ॥ गत्वाऽसौ विधिना तत्र नत्वा सुत्वा जिनेश्वरम् । निषसाद यथास्थान पुगे विरचिताञ्जलिः ॥ ६६ ॥ मधुक्षीरास्रवलब्धा युक्तयानिशयेन च । 1 भाषया विदधे धर्मदेशनां भगवानथ ॥ ६७ ॥ निर्जिताः शत्रवो लोके महाराज ! वौजसा नाद्याऽपि निर्जिता देहे रिपवस्त्विन्द्रियाह्वयाः ॥ ६८ ॥ शब्दरूपरसगन्धस्पर्शाख्या विषयाः खलु । अजितेष्विन्द्रियेष्वेते महानर्थविधायिनः ॥ ६८ ॥ वितत्य कर्णौ व्याधस्य गीताकर्णनतत्पराः । हरिणा मरणं यान्ति श्रोत्रेन्द्रियवशंवदाः ॥ ७० ॥
SR No.009708
Book TitleShantinath Charita Part 04
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1914
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy