SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ षष्ठः प्रस्ताव: ३४३ ३४३ तत्र पत्र प्रसूनादिनन्दिभृन्नन्दिनामकः । सुविशालोऽभवक्षस्त स्थौ तस्य तले प्रभुः ॥ ४८ ॥ प्रभोः प्रवर्तमानस्य शुक्लध्याने वरे तदा । कतषष्ठस्य पौषस्य शुद्धायां नवमौतिथौ ॥ ५० ॥ भरणीस्थे निशानाथे क्षीण कर्मचतुष्टये । उत्पन्नमतुलं नित्यं केवलं ज्ञानमुज्ज्वलम् ॥ ५१ ॥ (युग्मम्) चतुर्विधस्त तो देवैः समेत्य चलितासनैः । अकारि रम्यं समवसरणं जिनहेतवे ॥ ५२ ॥ जव्या योजनमानायां वायुनाऽशुभपुहलाः । अपनीतास्ततो गन्धोदकेन शमितं रजः ॥ ५३ ॥ आद्यो मणिमयो वप्रः कपिशीर्षसमन्वितः । हितीयश्च हेममयः सुरत्न कपिशीर्षकः ॥ ५४ ॥ सुवर्ण कपिशीर्षाङ्कस्ततीयो रूप्यनिर्मितः । विमानज्योतिर्भवनवासिभिस्ते कृताः सुरेः ॥ ५५ ॥ जज्ञे सतोरणा तेषु प्रत्येकं हाश्चतुष्टयो। वाम्यगाद् हादशगुणस्तन्मध्येऽशोकपादप: ॥ ५६ ॥ चत्वारि परितस्तस्य सिंहासनवराणि च । छत्रत्रयं चामराणि व्यन्तरविहितं ह्यदः ॥ ५७ ॥ प्रविश्य पूर्वहारेण कृततीर्थनमस्कृतिः । निषसाद प्रसन्नास्यः पूर्वसिंहासने प्रभुः ॥ ५८ ॥ शेषेषु तत्प्रतिच्छन्दाः पृष्ठे भामण्डलं प्रभोः । पुर: कुसुमदृष्टिश्चाजानुमात्री सुरैः कता ॥ ५८ ॥
SR No.009708
Book TitleShantinath Charita Part 04
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1914
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy