SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ २५० थोशान्तिनाथचरित्रे विचिन्त्य हितोयेनोक्तम्-'कलाऽभ्यासः' इति । स च पठितवान् : दण्डनीतिः कथं पूर्व महाखेटे क उच्यते ? । काऽबलानां गतिर्लोकपालः कः पञ्चमो मतः ? ॥ २८ ॥ ज्योष्ठेन तस्योत्तरं दत्तम्-"महीपतिरिति” । ततश्च स पपाठ : किमाशीवचनं राज्ञां का शम्भोः तनुमण्ड नम् ? । कः कर्ता सुखदुःखानां 'पात्रं च सुकृतस्य कः ? ॥ २८ ॥ अन्येष अजानत्म मेघरथेन तस्योत्तरमादायि-'जीवरक्षाविधिरिति । स्वयं च भणितवान् सुखदा का शशाङ्कस्य मध्ये च भुवनस्य कः ? । निषेधवाचकः को वा का संसारविनाशिनी ? ॥ ३०॥ राज्ञोक्तम्-‘भावनेति'। तथैका गणिका तत्रोपविश्य नृपमब्रवीत् । जीयते देव ! नान्येन ककवाकुरयं मम ॥ ३१ ॥ यदि वाऽन्यस्य कस्याऽपि गर्वोऽस्ति चरणायुधात् । स पादमूले भवतामानयत्वात्म कुकुटम् ॥ ३२ ॥ जेष्यते कुक्कुटो मे चेत् ताम्रचूडेन कस्यचित् । तत् तस्मै संप्रदास्यामि द्रव्यलक्षमहं स्फुटम् ॥ ३३ ॥ राज्ञी मनोरमा तस्याः समाकpथ तहचः । दास्या राजाज्ञया तत्रानाययद् निजकुक्कुटम् ॥ ३४ ॥ (१) ठ मल चतुरुतस्य का।
SR No.009707
Book TitleShantinath Charita Part 03
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1910
Total Pages108
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy