SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ २४२ श्रीशान्तिनाथचरित्रे ५८ ॥ कोदृशीति नृपेणोक्ते सोऽवदद राजगुह्यकौ ? | निर्णेजकालिमातङ्गाश्चेति ते जनकाः स्फुटम् ॥ ५७ ॥ राजीचे किमसंबद्धं ब्रूषे जानासि वा कथम् ? | सोऽप्यवोचत जानामि भूपते ! तव चेष्टया ॥ ५८ ॥ न्यायेन पालयस्युर्वी येन तेन नृपाऽऽत्मजः । तुष्टो ददासि यद् भूरि धनं तद् धनदात्मजः कोपं करोषि यद् गाढं तत् त्वं चण्डालनन्दनः । रुष्टो हरसि सर्वस्वं येन तद् रजकाऽऽत्मजः ॥ ६० ॥ विद्धः कण्टिकया यस्माद् दूनोऽहमलिदंशवत् । तेन जानाम्यहं राजन् ! वृश्चिकोऽपि पिता तव ॥ ६१ ॥ इत्यर्थे संशयश्चेत्ते जननीं पृच्छ तन्निजाम् । तयाऽप्यनुमतं ह्येतदतिनिबन्धपृष्टया ॥ ६२ ॥ .. वोच्याभिलषिता एते यदृतुस्नातया मया । तेन पञ्चाप्यमी वत्स ! पिटभावं भजन्ति ते ॥ ६३ ॥ ततोऽसौ रोहको नामाऽनन्यसामान्यधोधनः । पञ्चमन्त्रिशतस्वामी कृतस्तुष्टेन भूभुजा ॥ ६४ ॥ तस्य बुद्धिप्रभावेण हप्ता अपि महाभुजः । अरिकेसरिभूपस्य बभूवुर्वशवर्तिनः ॥ ६५ ॥ ॥ इति रोहक कथानकं समाप्तम् ॥ बुद्धिवैनयिकी साया विनयेन भवेद् गुरोः । अधीतेऽपि निमित्ताऽऽदिशास्त्रे चारुविचारकृत् ॥ ६६ ॥
SR No.009707
Book TitleShantinath Charita Part 03
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1910
Total Pages108
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy