SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रस्तावः । २४१ वाजिवारणलोहानां काष्ठपाषाणवाससाम् । नारीपुरुषतोयानामन्तरं महदन्तरम् ॥ ४८ ॥ अथाऽङ्गरक्षकले तं निवेश्य निशि भूपतिः । सुष्वाप शयने तस्मिन् रोहकोऽपि महामतिः ॥ ४८ ॥ यामिन्याः प्रथमे याम जातनिद्राक्षयोऽथ सः । विबोध्य रोहकं स्माऽऽह सुप्तो जागर्ति वा भवान् ? ॥ ५० ॥ सोऽवदद् नैव सुप्तोऽस्मि देव ! चिन्तां करोम्यहम् । अविकालिण्डिकाः को नु करोल्येवंविधा इति ? ॥ ५१ ॥ भूपपृष्टेन तेनैव कृतस्तनिर्णयो यथा । वातप्राबल्यतस्तासां जायन्ते तास्तथाविधाः ॥ ५२ ॥ द्वितीयमहरेऽप्येवं पृष्टो राज्ञा जजल्प सः । यथा पिप्पलपर्णानामादिरन्तोऽथवा गुरुः ॥ ५३ ॥ तेनैव निर्णयश्च के हावप्येतो समाविति । तृतीयप्रहरे खाडिहलादेहस्य चिन्तनम् ॥ ५४ ॥ निर्णीतमिति तेनैव समत्वं देहपुच्छयोः । यावती खेतता तावत् कृष्णत्वमपि तत्तनो ॥ ५५ ॥ चतुर्थप्रहरे विद्धः कण्टकेन महीभुजा । जगाद रोहको देव ! चिन्ता त्वत्तातजा मम ॥ ५६ ॥ (१) ठ -नां दृश्यते । (२) ख घन पत्राणां। (२) ङ निणीय तं।
SR No.009707
Book TitleShantinath Charita Part 03
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1910
Total Pages108
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy