SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ २३२ श्रीशान्तिनाथचरित्रे ततः पुत्त्रेषु जातेषु पुण्यसारोऽपि वाईके । प्रतिपद्य परिव्रज्यां मृत्वा सुगतिभागभूत् ॥ ५८ ॥ ॥ इति पुण्यसारकथानकं समाप्तम् ॥ श्रुत्वेमां पुण्य सारस्य सत्कथां 'विमलाऽऽशयः । जग्राह दीक्षां कनकशक्तिस्त्यक्त्वा नृपश्रियम् ॥ ५८ ॥ समीप विमलमत्या आर्यायास्ते च तत्प्रिये । दीक्षां ग्टहीत्वा संजाते सुतपःसंयमोद्यते ॥ ६० ॥ 'विहरन् नगनगरे सिद्धिपर्वतनामके । गत्वा शिलोच्चये तस्थौ प्रतिमामकरात्रिकीम् ॥ ६१ ॥ तत्पूर्वमत्सरी तत्र हिमचूलाभिधः सुरः । तस्योपसर्गान् विदधे निराचक्रे स खेचरैः ॥ ६२ ॥ प्रभात पारयित्वा तां स आगाट रत्नसञ्चयाम् । तत्र सूरि निपाताख्योद्याने तां प्रतिमां व्यधात् ॥ ६३ ॥ शुक्लध्यानजुषः तस्य घातिकर्मचतुष्टये।। प्रक्षीण केवलज्ञानमुत्पेदे विश्वदीपकम् ॥ ६४ ॥ विदधे महिमा तस्य देवविद्याधराऽसुरैः । वज्रायुधचक्रिणा च मानवैरपरैरपि ॥ ६५ ॥ आगत्य समवासार्षीत् पुरि तस्यामथाऽन्यदा । पूर्वोत्तरदिग्विभाग क्षेमङ्गरजिनेश्वरः ॥ ६६ ॥ (१) ख डज विगताऽऽशयः। छठ विरताशयः । (२) ठ नगनगरैः। द विहरवन गारोऽसौ सिद्धपर्वतमस्त के । (३) ङ -विमानाख्यो-।
SR No.009707
Book TitleShantinath Charita Part 03
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1910
Total Pages108
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy