SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रस्तावः । १७५ तह लिजलभीतोऽमावाथित्य वटपादपम् । यावत् तस्थौ क्षणं तावदोषीदुपरि स्वरम् ॥ ८१ ॥ किमेतदिति दत्तावधानो भाषाविशारदः । वच: पिशाचयोः मोऽथ शुथावेति मुदुःश्रवम् ॥ ८२ ॥ 'फो फो! जाण सि किंची मो पभणदि णो कहे हि मह किं तं । जंप इमोवि अज्ज मलिहीए सो नलिन्दोत्ति ॥ ८३ ॥ बोएगा तो *पुट्ठो केण निमित्तण कोइ वेलाए । मो जंप सप्पात्रो पटमे पहलंमि लत्तीए ॥ ८४ ॥ तत्पिशाचवचः श्रुत्वा पोडितो हृदयेऽधिकम् । स दध्यो हा कथं कायं देवेनैतहिनिर्मितम् ॥ ८५ ॥ तथा कथञ्चिदत्रार्थे यतिष्येऽहं यथा विभोः । नैतद्भविष्यतीत्येवं ध्यायन् सोऽगाटु नृपान्तिकम् ॥ ८६ ॥ प्रदोषसमये जाते विसृज्याऽऽस्थानगं जनम् । प्रविश्य वासभवने सुप्तो देव्या ममं नृपः ॥ ८७ ॥ देवराजोऽपि तहासग्रहं सर्वत्र शशितः । उपरिष्टादधस्ताच्च शोधयामास यत्नतः ॥ ८८ ॥ (१) भो भोः ! जानामि किञ्चित् म प्रभणति नो कथय मम किं तत । कथयत्ययमपि अद्य मरिष्यति म नरेन्द्र रति || (२) हितोयेन ततः पृष्टः केन निमित्तेन कम्य वेलायाम । म कथयति मर्यात् प्रथमे प्रहरे रालेः ॥ * द पुणोवि।
SR No.009706
Book TitleShantinath Charita Part 02
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages105
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy