SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ चतुर्थ: प्रस्तावः । १०३ राजन् ! त्वमन्दिरहारे त्वद्दशनममुत्सु काः । चस्वार: पुरुषाः मन्ति मूर्त्या राजसुता इव ॥ ५८ ॥ तत: किं क्रियतां तेषामित्युक्ते म्माऽऽह भूपतिः । शीघ्रमानय तानत्रेत्यानिनाय च मोऽपि तान् ॥ ६ ॥ दत्ताऽऽसनोपविष्टांम्तान् निरीक्ष्य विहितानतीन् । दयौ राजाऽनयाऽऽकत्या न नमते सुवंशजाः ॥ ६१ ॥ ताम्बूलादिप्रदानेन संमान्याभाषिताम्ततः । कुतो यूयमिहाऽऽयाता: केनार्थेन ति भूभुजा ॥ ६२ ॥ अथोवाचानुजस्तेषामस्ति देवोत्तरापथे । सुवर्णतिलकं नाम विख्यातमवनी पुरम् ॥ ६३ ॥ तद् वैरिमर्दनो राजा न्यायेन प्रत्यपालयत् । तस्य रूपवती नाना चारुरूपवती प्रिया ॥ ६४ ॥ तयोः क्रमेण सञ्जातायत्वारस्तनया वराः । तेषां नामानि चामूनि प्रदत्तानि क्रमेण हि ॥ ६५ ॥ प्रथमो देवराजाख्यो वत्सराजो द्वितीयकः । तृतीयो दुर्लभराजः कीर्तिराजचतुर्थकः ॥ ६६ ॥ सर्वे शुभकलाऽभ्यामं कारिता जनकेन ते । प्राप्ताथ योवनं स्वानुरूपकन्या विवाहिताः ॥ ६७ ॥ अन्येदाः स महीपालो निवर्तकरुजाऽदितः । राज्ये संस्थापयामास देवराज सुताग्रिमम् ॥ ६८ ॥ दत्त्वा शिक्षामथो तस्मै परलोकमियाय सः । खं राज्यं देवराजोऽपि कियत्कालमपालयत् ॥ ६८ ॥
SR No.009706
Book TitleShantinath Charita Part 02
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages105
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy