SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रस्तावः । तस्मादिष्टवियोगाऽऽख्यमहद्रोगनिपीडितः । सुश्रुतोतक्रियायुक्तः कायं धर्मोषधं महत् ॥ २० ॥ 'सम्पदोऽत्र करिकर्णचञ्चला: सङ्गमाः प्रियवियोगनिष्फलाः । जीवितं मरणदुःखनीरम मोक्षमक्षयमतोऽजयेद बुधः ॥ २१ ॥ तां धर्मदेशनां श्रुत्वा गतगोकोऽपराजितः । जातव्रतपरीणामो नत्वा तं गणनायकम् ॥ २२ ॥ ग्रहमागत्य राज्य च स्थापयित्वा स्वनन्दनम । ममाददे परिव्रज्यां नृपमण्डलमंयुतः ॥ २३ ॥ (युग्मम् ) बहुकालं तपस्तावा कृत्वाऽन्तेऽनशनं तथा। विपद्याच्यतकल्पऽमी मंजने त्रिदशेश्वरः ॥ २४ ॥ इतोऽस्य जम्बूद्वीपस्य क्षेत्रे भरतनामनि । वैताट्यदक्षिणयेण्यां पुरे गगनवल्लभे ॥ २५ ॥ मेघवाहनविद्याभृदभूपतर्मेघमालिनी। बभूव गुणमंयुक्ता गहिनो रूपशालिनी ॥ २६ ॥ (युग्मम्) अनन्तवीर्यो नरकादुङ्कृत्य ममभूत् तयोः । । मेघनादाभिधः पुत्रो यौवनं ममवाप म: ॥ २७ ॥ कन्या विवाह्य बह्वीस्तं स्वराज्ये विनिवेश्य च । प्रतिपदेऽनगारत्वं मेघवाहनभूपति: ॥ २८ ॥ (१) अयं लोकः ग ङट ढ पुस्तके वेय दृध्यते ।
SR No.009706
Book TitleShantinath Charita Part 02
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages105
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy