SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ श्रीशान्तिनाथचरित्रे मनोवचनकाया ख्यास्त्रयो योगा: प्रकीर्तिताः । अप्रशस्ता भवन्त्येते कर्मबन्धस्य हेतवः ॥ ७४ ॥ सर्वमेतत् परित्यज्य पापकर्मनिबन्धनम् । विदधीत मतिं धर्मे भव्यो मुक्तिसुखप्रदे ॥ ७५ ॥ अत्रान्तरे कनकधी: सा पप्रच्छेति तं मुनिम् । अभूहन्धुवियोगो मे पितुर्मत्युश्च किं प्रभो ! ॥ ७६ ॥ ततः कीर्तिधरणोक्तं तद् भद्रे ! शृणु कारणम् । येन बन्धवियोगादि तव दुःखमभूदितः ॥ ७७ ॥ अस्त्यत्र धातकीखण्डे द्वीपे प्राग्भरते पुरम् । नाना शङ्खपुरं भूरिधनधान्यसमाकुलम् ॥ ७८ ॥ काचिदुच्छिन्नसन्ताना श्रीदत्ता नाम दुर्गता। तत्राभूदबला कर्मकरणावाप्तजीवना ॥ ७ ॥ पौडिता दुर्गतत्वेन निशम्य मुनिसनिधी। चकार माऽन्यदा धर्मचक्रवालाभिधं तपः ॥ ८० ॥ त्रिरात्रहितयं तत्र प्रथमं क्रियते तपः । सप्तत्रिंशञ्चतुर्थानि शक्त्याऽऽर्चा गुरुदेवयोः ॥ ८१ ॥ ददौ तस्यै जन: सर्व: संप्रीतः पारणाहनि । मनोज्ञभक्ष्यभोज्यादि तपो हि महितं जने ॥ ८२ ॥ (१) घ च झ -नां वियोगाश्च । ज -नां त्रयो-। (२) ख घ च ज झ -दिति । (३) ख घ च ज झ द · भोज्यानि ।
SR No.009706
Book TitleShantinath Charita Part 02
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages105
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy