SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ टतीयः प्रस्तावः । १४८ यत्र कम पापेषु न स्तोकमपि वर्जनम् । जानी थोऽविरतिं तां हि मर्वदुःखनिबन्धिनीम् ॥ ६५ ॥ कोपो मानथ माया च लोभश्चेति निवेदिताः । मूलं संमारवामस्य कषाया जिनगासने ॥ ६६ ॥ क्षान्तविपर्ययः कोपो मानोऽमार्दवमंजितः । मायाऽऽर्जवस्य वैरूप्यं लोभी मुक्तविपर्ययः ॥ ६७ ॥ मदिरा विषयाश्चैव निद्राय विकथाम्तथा । प्रमादाः कथिता: पञ्च कषायमहिता इमे ॥ ६८ ॥ काष्ठपिष्टादिनिष्पन्ना कथिता मदिरा विधा। शब्दपरमगन्ध स्पर्शाख्या विषयास्तथा ॥ ६८ ॥ निद्रा च निद्रानिद्रा च हतीया प्रचलाऽभिधा । प्रचलाप्रचला तुर्या स्त्यानाईः पञ्चमी भवेत् ॥ ७० ॥ 'मुखबोधा भवेन्निद्रा दुःखबोधाऽतिनिद्रिका। प्रचला मंनिविष्टस्य चतुर्थी गच्छतो भवेत् ॥ ७१ ॥ दिनचिन्तितकार्यस्य साधनी पञ्चमी पुनः । सा तूदये भवेज्जन्तोरतिसंक्लिष्टकर्मण: ॥ ७२ ॥ सीकथा भक्तवार्ता च राजदेशकथा तथा । चतस्रो विकथा एता वर्जनीया विवेकिना ॥ ७३ ॥ (१) घ ङ च ज झ, सुखबोधो भवेन्निद्रा दुःखबोधोऽति-। (२) घ च ज झ, भवेत् ।
SR No.009706
Book TitleShantinath Charita Part 02
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages105
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy