SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ १४६ श्रोशान्तिनाथचरित्र प्रत्यनीकभटभग्नं वीक्ष्य सैन्यं निजं हरिः । किञ्चिच्चिन्तावशो जज्ञे रत्नान्युत्पेदिरे तदा ॥ ४३ ॥ वनमाला गदा खड्गो मणिः शङ्खो धनुस्तथा । प्रत्यई चक्रिणश्चक्र सप्तमं तद् भविष्यति ॥ ४४ ॥ पाञ्चजन्यमथादायानन्तवीर्यो महौजसा । दधौ ध्वानेन तस्याशु शत्रुसैन्यं मुमूर्छ च ॥ ४५ ॥ बलमुत्साहवत् जातं निजं विष्णोस्तदाऽखिलम् । सर्वाभिसारतस्तावद् डुढौके दमितार्यपि ॥ ४६ ॥ संवयं रथमारुह्य शस्त्राण्यादाय भूरिश: । उत्तस्थौ केशवश्चापि तथैव ह्यपराजितः ॥ ४७ ॥ उपशान्ते ततस्तस्मिन् दमितारिमहाभुजः। युध्यते स्म समं ताभ्यां दिव्यास्वैस्तिमिरादिभिः ॥ ४३ ॥ तानि शस्त्राणि तस्याशु प्रतिशस्वैर्महाभुजौ। निर्भाग्यस्येमितानीव विफलीचक्रतुस्तकौ ॥ ४४ ॥ जातसर्वास्त्रवैफल्यो दमितारिरमर्षणः । दध्यौ हा धिक् कथमहं शत्रुणाऽनेन निर्जितः ॥ ४५ ॥ विफलत्वं यथा जग्मर्दिव्यास्ताण्यखिलान्यपि । भविता चक्रमप्ये *वं प्रतिहन्तुं तथैक किम् ॥ ४६ ॥ किं वा प्रनष्टमेवेदं नायात्यद्यापि यत् करे । इति चिन्तापरखास्य हस्ते तच्छीघ्रमाययौ ॥ ४७ ॥ * ट चक्रमप्येतं।
SR No.009706
Book TitleShantinath Charita Part 02
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages105
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy