SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रस्तावः । १४५ खेचरा हुं प्रकुर्वन्तः क गमिष्यमि दुमते ।। अन्वधावन् गृहीतास्वा मृगारेरिव जम्बुकाः ॥ ३८ ॥ एतान् विद्रावयामाम ढण्यां वायुः क्षणादिव । विष्णुम्तांश्च तथा दृष्ट्वा दमितारिरथाचलत् ॥ ३८ ॥ कल्पान्त इव पाथोधिबलोमि कुलमङ्गलः । गनावपत्तिग्राहाक्तम्त हिरावधनध्वनिः ॥ ४० ॥ तमायान्तमथालोक्य भीरुं भयसमाकुलाम् । आखास्य रचयामास नाशकारि रिपोबलम् ॥ ४१ ॥ तयोर्नामोरवीराणां प्रतिकेशवशाङ्गिणोः । कलिः कलकलारावसङ्कलः ममभूत् तदा ॥ ४२ ॥ (१) छ झ, -ग्राहोप-। कतान्नमिव मंकुइं समायान्नं विलोक्य तम् । विभाय कनक श्रीः सा ताभ्यां चाश्वामिता पुनः ॥ ३८॥ संपामे मंमुखीनौ तावित्युक्तौ दमितारिणा। भो ! भोः ! समय मे पुत्री जीवन्नौ गच्छतं युवाम् ॥ २६ ॥ ल भेतां मा पतङ्गत्वं मम कोपड़तागने। साव चतुय याहि त्वं मा नियस्व मुधैव रे ! ॥ १० ॥ ततोऽपराजितानन्तवीर्य योः समुपस्थितम् । चतुरङ्गबलं ताभिर्विद्याभिर्विहितं जगात् ॥ ४ ॥ क्षण मेकमथो युद्धमुभयोः सैन्ययोरभूत् । विश्वस्य विस्मयोऽधायि विद्याजनितमायया ॥ ४२ ॥ १८
SR No.009706
Book TitleShantinath Charita Part 02
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages105
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy