SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ १२२ श्रीशान्तिनाथचरित्रे ततस्त बेदनाक्रान्ता भिषग्भिः सा चिकित्सिता । दोधे तथाऽप्यशान्तेऽस्या योगी कोऽपि समाययौ ॥ १८ ॥ मन्त्रवादेमुनाऽऽरब्धेऽग्निना यन्त्रे च ताडिते' । मातङ्गी मुक्तकेशा सा तत्रागाहेदनाऽदिता ॥ २० ॥ क्व ग्रहोता त्वयाऽसाविति पृष्टा योगिना पुनः । व शूदुर्वाक्यभीताङ्गी मयाऽऽत्तेति जगाद सा ॥ २१ ॥ नौरोगाऽथ स्नुषा साऽभूच्छाकिनी सा विनाशिका । योगिनो वचसा तस्य राज्ञा निर्वासिता पुरात् ॥ २२ ॥ कुरुमत्यपि लोकेन कालजिह्वेति जल्पिता। तत: सा संयतीपाखें व्रतं जग्राह भावतः ॥ २३ ॥ विशुद्ध पालयित्वा तन्मृत्वाऽगादमरालयम् ।। ततश्चातयं संजाता श्रेष्ठिस्ते दुहिता सका ॥ २४ ॥ उक्त्वा नालोचितं पूर्वभवे दुर्वाक्यमेतया। . यतस्तेनेयमाकाशदेवतादोषदूषिता ॥ २५ ॥ (१) श्रीमाणिक्य चन्द्रसूरिनिर्मिते शान्तिनाथचरित्रे टतोयसर्गे विदित्वा शाकिनीदोषं मान्त्रिको यन्त्र मालिखत् ॥ २७६ ॥ कृत्वा समयां सामनी यावत्तत्ताप्यतेऽग्निना। (२) ज किं। (३) ञ ट प्रभावाद् योगिनस्तस्य शाकिन्या सा स्नषोभिता । (४) दसापि तहचसा शीध्र राज्ञा निर्वासिता पुरात् । अ सापि तह चसा राजा मुक्का कत विलक्षणा ।
SR No.009706
Book TitleShantinath Charita Part 02
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages105
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy