SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रस्तावः । अशोक तिलकोद्यान प्राशुकम्पण्डिन्ने स्थितः । चतुर्जानधरो धर्म लोकानामादिशत्यमो। ८ ॥ ममयाऽऽगमनं तस्य श्रुत्वाऽमौ भक्ति तत्परः । ययौ तहन्द नाहे तो: मामग्रमा प्रेयमीयुतः ॥ १० ॥ खड्डादिराजचिह्नानि मुक्त्वा गुर्वन्तिकं गतः । नत्वा मपरिवारं तं निषसाद यथास्थिति ॥ ११ ॥ गुरुरूचेऽत्र भोः ! स्वर्गापवर्गादिसुषिभिः । नष्टदुष्टाष्टकर्माऽयं कर्तव्यो धर्म एव हि ॥ १२ ॥ अत्रान्तरेऽशोकदत्तः पप्रच्छवं वगि ग्वरः । भगवन् ! कर्मणा केनाशोक थोर्दुहिता मम ॥ १३ ॥ अतीववेदनाऽऽकान्ता सर्वाङ्गप्वभवत्ततः । चिकित्साश्च कृतास्तस्या रोगशान्तिबभूव न ॥१४॥(युग्मम्) मूरिः प्रोचे भूतशालनगरे थेष्ठिन: प्रिया । साऽभवद् भूतदेवस्य नाम्ना कुरुमती पुरा ॥ १५ ॥ पोत मत्यन्यदा दुग्धे मार्जार्या, भणिता तया । नषा देवमती नाम्नी गाढकोपवगादिदम् ॥ १६ ॥ शाकिन्या किं होताऽसौर्य वारक्षि पयस्त्वया । माऽपि तद्दचमा भीतोत्कम्पिताङ्गो बभूव च ॥ १७ ॥ ततः सा दुष्टमातङ्गया शाकिनीमन्त्र युक्तया । पात्ता स्व कर्मकर्येव च्छलं लब्धा झटित्यपि ॥ १८ ॥ (१) डज र ण स्वकर्मकायें ।
SR No.009706
Book TitleShantinath Charita Part 02
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages105
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy