SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रस्तावः । दुःखमप्युररीकृत्य श्रयणीयस्ततो मया । मुलभो राज्यलाभोऽपि न तु सेहपरो जनः ॥ ४८ ॥ ऊचे च सुभग ! प्राणास्तवाऽऽयत्ता इमे मम । त्वया 'महागमिष्यामि वेत्ति किं न भवानिदम् ॥ ४८ ॥ अन्धो नरपतचित्तं व्याख्यानं महिला जलम् । तत्रेतानि हि गच्छन्ति नोयन्ते यत्र शिक्षितैः ॥ ५० । जात्वा मनोरथान् सिद्धानिति मित्रो जगाद ताम् । फेल्काराः सर्षपक्षेपे त्वया मोच्या नृपान्तिके ॥ ५१ ॥ उपेत्य च नृपं प्रांचे मा मारो मम सङ्घहै । प्राप्ता ढोकय किं त्वेकं भूपते ! शीघ्रवाहनम् ॥ ५२ ॥ तत्राऽधिरोग्य यामिन्यां त्वद्देशान्तं नयाम्यहम् | उदेष्यत्यन्तरा सूर्यश्वेन्मारो मा तथा स्थिता ॥ ५३ ॥ ततो भीतेन राज्ञाऽस्य ढौकिता वडवा निजा । वायुवेगवती प्राणप्रिया लोकहितैषिणा ॥ ५४ ॥ मन्ध्याकाले च केशेषु गृहीत्वा मा समर्पिता । तस्य तेनापि फेल्कारान् मुञ्चतो हक्किताऽसकृत् ॥ ५५ ॥ ततस्तां वडवारूढां पुरस्कृत्य चचाल मः | राजाऽपि गोपुरं यावत् तावन्वित्य गृहं ययौ ॥ ५६ ॥ मित्रानन्दमवादीत्साऽर्वत्यां त्वमपि सुन्दर ! | अस्यामारुह किं पादचारेण मति वाहने ॥ ५७ ॥ ( १ ) ट सह गमिष्यामि । (2) ङ ण द म्यमम् । ११५
SR No.009706
Book TitleShantinath Charita Part 02
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages105
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy