SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ १०६ श्रीशान्तिनाथचरित्रे अवादीदपरो दृष्टः किं तु पञ्चालिका मुका । प्रतिच्छन्दक्कता तत्र वबुध्या रचिताऽथवा ॥ ५७ ॥ स जगादावन्तिपुर्यां महासेनस्य भूपतेः । सुताया रत्नमञ्जर्याः प्रतिच्छन्देन सा कृता ॥ ५८ ॥ पृष्ट्वा सुदिनमेष्यामीत्युक्त्वा गत्वा पणेऽथ सः । विक्रीय चारुवस्त्राणि व्यधात्पाथेयसूत्रणाम् ॥ ५८ ॥ ततोऽखण्डप्रयाणैः स गच्छन्नुज्जयिनीं ययौ । तत्र गोपुरमध्यस्थो देव्या देवकुलेऽवसत् ॥ ६० ॥ अत्रान्तरे स शुश्राव पटहोद्घोषणामिमाम् | यामिन्याश्चतुरो यामान् यो रक्षेन्मृतकं ह्यदः ॥ ६१ ॥ तस्मै ददाति दीनारसहस्रं वणिगोश्वरः । मित्रानन्देन त्वेवं पृष्टो दौवारिकस्तदा ॥ ६२ ॥ (युग्मम्) दीयतेऽतिप्रभूतं स्वं भोः कार्ये किमियत्यपि । स आचख्यावियं मारोविद्रुताऽस्त्यधुना पुरो ॥ ६३ ॥ अयं मारौकृतो यावच्छबः श्रेष्ठिग्टहेऽभवत् । तावदस्तमितः सूर्यः प्रतोली पिहिता ह्यसौ ॥ ६४ ॥ समर्थो रक्षितुं कोऽपि न मारोहतमित्यमुम् । ततोऽस्य रक्षणे भद्र ! लभ्यते प्रचुरं धनम् ॥ ६५ ॥ कार्याणि धनहीनानां न सिध्यन्ति महीतले । इति मित्रः स्वलाभार्थं शबरतां प्रपन्नवान् ॥ ६६ ॥ तस्येप्सितं धनस्यार्डमर्पयित्वा शबं च तम् । शेषं प्रभाते दास्यामीत्युक्वाऽगादीश्वरो गृहे ॥ ६७ ॥
SR No.009706
Book TitleShantinath Charita Part 02
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages105
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy