SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रस्तावः । १०५ रत्नमारोऽब्रवीत्तहि मूग्देवोऽत्र मूत्र कृत् । म तु कुङ्कगादेशान्तःमोपारकपुरेऽम्ति भोः ॥ ४६ ॥ अहं निकेतन स्याम्य कारकम्तेन वेद्मादः । गंम त्वमपि मे तावदुपायं व वितर्कितम् ॥ ४॥ मोऽवोचत्तात ! मन्मित्रमिदं प्रतिकरोषि चेत् । गत्वा मोपारके मूत्रधारं पृच्छाम्यहं ततः ॥ ४८ ॥ यद्यमी पुत्रिका तन स्यात्प्रतिकृतिना कृता । ततम्तम्मिन् ममानीत सेत्स्य त्यस्य ममोहितम् ॥ ४८ थेष्ठिना तत्प्रतीकारऽङ्गीकृतेऽथामरोऽवदत् । श्रोष्यामि यद्यपायं ते तदा यास्यन्ति मेऽमवः ॥ ५० ॥ इतरः स्माह नायामि दिमास्यन्तरहं यदि । तदा त्वयाऽवगन्तव्यं नास्ति मन्मित्रमित्यहो ॥ ५१ । कष्टेन बोधयित्वेनं येष्ठिनाऽनुमतोऽथ मः । अखण्डितप्रयाणोऽगात् सोपारकपुर क्रमात् ॥ ५२ ॥ तत्राङ्गलोयं विक्रीय गृहीत्वा वसनादि च । ताम्बूलव्याप्तकरः प्रययौ स्थपतगृहे ॥ ५३ ॥ मथोक इति तैनास्य प्रतिपत्तिः कृता मुदा । शुभासनोपविष्ट: म पृष्टवागमकारणम् ॥ ५४ ॥ भद्र ! देवकुलं रम्यं कारयिष्याम्यहं त्वया । परं प्रतिकृतिः काचिद्दश्यतामिति सोऽब्रवीत् ॥ ५५ ॥ उवाच सूत्रकृच्चके प्रासादो मयका किल । पुरे पाटलिपुत्राख्ये स दृष्टो भवता न किम् ॥ ५६ ॥ १४
SR No.009706
Book TitleShantinath Charita Part 02
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages105
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy