________________
प्रथमः प्रस्तावः ।
किमत्र युज्यते कर्तुमित्युक्तः सोऽपि चाब्रवीत् । अयं तव भवेद्भर्त्ता तदा सेव्योऽपशशितम् ॥ ५ ॥ सोचे सिंहं तवाद्यापि चित्ते यद्यस्ति संशयः । ततोऽस्य मन्दिर गत्वा स्थालादीनि विलोकय ॥ ६० तद्विधातुमथो सिंहो धनदत्तग्रहं ययौ। सोऽग्रे छात्रमुखात् पुत्रापायं श्रुत्वाऽऽकुलोऽभवत् ।। ६१ पुत्रस्य गौरवोदन्तमाख्यायैतेन बोधितः । दर्शयामास च स्थालादीनि तद्भणितोऽस्य सः ॥ ६२१ वध्वाः स्वरूपकथनेनाबाद्य श्वेष्ठिनं ततः । सिंहः पुना राजपुत्रवाः समीयं समुपाययो । ६३५ सिंहनानुमता साऽथ कृत्वा खोवेष मुद्भटम् । बभूव वल्लभा तस्य मङ्गलस्य महात्मनः ॥ ६४ ॥ ययौ च श्रेष्ठिनो वेश्म तत् युग्मं पार्थिवोऽपि तत् ।
आकार्य सर्ववृत्तान्तं पृष्ट्वा श्रुत्वा विसिमिये ॥ ६५ म ततस्तत्रैव प्रासादे गत्वा राजाजया पुनः । समं त्रैलोक्य सुन्दा विललास स मङ्गलः ॥ ६६ ॥ सुन्दा प्रेषित: सोऽथ सिंहः सबलवाहनः । लात्वा पुरुषवेषं तं ययौ चम्पापुरी पुनः । ६७॥ अमुना सर्ववृत्तान्ते कथिते जगतीपतिः । हृष्टोऽभाषिष्ट वत्साया अहो मे मतिकौशलम् ॥ ६८ ॥
(१) ख ग ङ छ अयं हि तव चेङ्गर्ता। (२) ङ च गवेषय।