SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ देवमद्दसूरिन विरहओ अभयदानप्रस्तावे जयराजर्षिकथानकम् १७॥ कहारयण-1 कोसो॥ सामनगुणाहिगारो। ॥१२८॥ RES सेट्ठिसुएण तकालजायजीवदयाभावेण न पडिवचमेयं । पत्रविओ य सबप्पयारेहिं एसो कावालिएण । 'अच्चायरो संकाकारि' त्ति सुट्टयरं न पडिवनो एसो। [तओ कावालिएण] नियमंतसिद्धिनिमित्तं थोभिऊण छगलगा वौवाइया कुमाराइणो एग छगलगं सेडिसुयं च विमोत्तूण । एवं च तदुत्तमंगकमलेहिं निवत्तिए पूयाविहाणे कावालिएण बढेण वि तुमारद्धो सेट्ठिसुतो । एत्थंतरे भणियं जक्खेण-अरे कावालियचिलाय ! अपडिवन्नछगलगविणासछल जइ इमं वराग हणिस्ससि ता निच्छयं न भविस्ससि । चत्तो कावालिएणं 'हा हा पावपातंडिडिंडिय ! एवंविहपुरिसरयणं हणिऊण केचिरं जीविस्ससि ? हा रायसुयपरमबंधव ! हा सयलगुणरयणनिहाण ! कहं मूहा निहणमुवगओ सि ?' इच्चाइ पलावं कुणंतो पलाणो ततो हाणातो पुणजायमिव अप्पाणं मनंतो सेट्ठिसुओ, अइकंतो विज्झविसयं, ठिओ एगस्थ गामे, रायसुयाइ सुमरंतो य गहिओ महासोगेण । कयं तप्पारलोइयकायई । वीसंतो कायवि दिणाई । 'कहं पडिनियत्तिऊण रायाईणं मुहं दंसिस्सं ? किं वा कहिस्सं ? ति पयट्टो पुबदिसाभिमुहं । मिलिओ य मग्गे पवजं पवजिउकामो सुमेहो नाम सावगो गुरुसमी वचंतो एयस्स । जाया परोप्परं संकहा, पइदिणालावेण य पणयभावो य । एगया य पुच्छिओ सो सुमेहेण-भद्द ! कीस तुम विमणो व लक्खिञ्जसि ? जइ न बाढमकहणिजं ता कहेहि । तओ अंसुजलाविललोयणेण सिट्ठो से रायसुयाइविणासवुत्तो । सावगेण भणियं-इहलोगि चिय फलिओ छगलग[२]क्खण चिय सुकयकप्पपायवो, इहरहा रायसुयाइणो व तवेलं चिय निहणं उर्वितो ति, पच्चक्खदिट्ठफले १ प्रज्ञापितः ॥ २ "यर सं० प्रती ॥ ३ 'व्यापादिताः' मारिताः ॥ ४ तदेलमेव ॥ ***** ५॥१२८॥ AKARSAWA4%%BRANASPACK ** ******** लिएण जंपियं-रायसुय ! निसामेहि, अस्थि विज्झगिरिपायमूले विजयकुंडं नाम उजाणं । तम्मज्झभागे भगवतो सुवेलाभिहाणस्स जक्खस्स दक्षिणभवणभित्तिभागे पउमागारसिलमवणेऊण पविसिजइ केऊरनामम्मि विवरे । तत्थ य कोसमेतं अइकंते अञ्चंतकंतसहावयवसुंदरंगीओ नयणलायन्नावगनियकुरंगीओ नियरूव-सोहग्गभग्गरइ-रंभापवायाओ जक्खकनगाओ सक्खा दीसंति । ततो य तुम्हारिसाणमसमसाहसावजियविजयलच्छीणं निरुवकमविक्कमकंतभूचकाणं चकवट्टिलक्खणं कियदेहाणं पुहइपालाणं अंणभपुनपगरिसायड्ढियहियया गिहिणीभावमावअंति ति। इमं च सोच्चा अच्चंतं विम्हिओ रायपुत्तो समं मित्तवग्गेण । जातो य बाई तल्लाभसमूसुयमणो । मणागं निरुभिऊण विया. रभावं च कहतरवक्खेवेण खणंतरं विगमिऊण गतो सगिहं । तहिं गतो वि रायसुओ तमेव पायालकनगावुत्तंतं तदेगचिचो | चिंतयंतो सुत्तो छ परवसो व बट्टन्तो भणिओ मित्तबग्गेण-रायपुत्त! किमेवमन्नचित्तोब लक्खिजसि ? खिजसि य देहेणं ? किं नु सरसि कावालियसिट्ठरसायलसीमंतिणीवुत्तं 'बालजणविमोहणिजा खलु एवंविहसमुल्लाबा तुम्हाण वि चित्तं विक्खिबंति ति चोजेमेयं । रायमुरण भणियं-किं तस्स महाणुभावस्स वितहसमुल्लावेणं संज्झं। लिच्छाइएहिं मिच्छाविभासणं संभवेञ्ज संगिस्स । एवंविहभणणे मुंह-हडतहस्स किं कसं? १'चंतंकनस प्रती ॥ २ अनन्यपुण्यपकर्षाकृष्टदया: ॥ ३ विकारभावम् ॥ ४ लक्ष्यसे ? खिद्यसे ।। ५ बर्यमेतत् ॥ ६ साथ्यम् ॥ ७ लिप्सादिकः मिथ्याविभाषण सम्भवेत् सन्निनः ॥ ८ भूत्यस्थितुटल्य ॥ ******* ***** २२
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy