SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ देवभद्दसूरिविरहओ कहारयणकोसो ॥ सामअगुमाहिगारो । ॥१२७॥ +9 पेच्छह सयं पि दिहं संदेहपए हवंति दुवियड्डा । नियबुद्धिसिप्पिकप्पियदुवियप्पुष्पाइयगिराहिं ॥ २ ॥ एवं च पर्यतं पलोइऊण मुणियषरमत्थो मोणमल्लीणो मित्तत्रग्गो । एगया य रायसुतो गतो कौवालियसमीवं । जाया जय परोप्परं गोडी । पत्थावे य पुट्ठो सो कुमारेण - भयवं ! 'कहं पुण विवरप्पवेसो १ कहं वा पायालवालियाणं लाभो ?' त्ति कोऊहलाउलियं मह मणो न एत्थावत्थाणेण रई संपयं पाउणइ, ता किमियाणि जुत्तं ? ति । कावालिएण भणियं - रायसुय ! किं बहुवायावित्थरेण १ जइ थोवदिणमज्झे बंछियत्थपूरणेणं विगयकोऊहलं भवंतं न करेमि ता अत्तणो नामं पि न वहामि, केवलं 'बहुविग्घाई सेयाई' ति [सिग्धं] पउणो गमणाय होसु ति । एवं करेमु' त्ति मॅणियं गओ रायसुतो सगिहं । वाहराविया मित्ता सम्माणपुवगमेगंते, सायरं बागरिया य-भो भो वयस्सा ! कीस तुम्भे अंविस्सासं कुणह ? वियप्पजालं वा विरयह ? होह सबहा मह सहाइणो, पयट्टामि पायालजत्तानिमित्तं ति । उवरोहसीलयाए पडिवन्नं मित्तेहिं । रायाईणमनिवेइऊण वैत्तं कयवेसपरियत्ता कावालिएण समं रयणीए नीहरिया । पुरओ वच्चंताण य जाया अ[व] सउणा । तहाहि दुरालोयं जायं दिवसयरबिंबं रयबसा, पयट्टं दोघंडाणुगिई गयणे मेहपडलं । कंउद्देया बाया दिसिसु पडिकूला य सउणा, मेणुच्छाहच्छेओ खलियविलया चैव य गई 112 11 १ दुर्विदग्धाः । निजबुद्धिशिल्पिकल्पित दुर्विकल्पोत्पादितगिराभिः ॥ २ कामालि प्रतौ ॥३ साम्प्रतं प्रगुणयति ॥ ४ भणिवा ॥ ५ अविश्वास कुरुथ ! विकल्पजाले वा विरचयथ ॥ ६ वार्ता कृतवेषपरियः ॥ ७ घटाणु" प्रतौ। 'हस्त्यनुकृति' हस्याकारम् ॥ ८ कृतोद्वेगाः ॥ ९. मनउत्साहच्छेदः ॥ ततो भणितो रायसुतो वयस्सेहिं-न जुत्तं गमणमियाणि, पडिनियत्तह ताव, भुज पत्थावंतरे [पत्थाणं ] काय ति । कावालिएण भणियं — भो भो ! किमेवं वाउलीभूया १ न जाणद्द तुम्भे परमत्थं, पायालजत्ताए एरिस च्चिय सउणा फलसाहग ति कप्पपरमत्थो, अह संका तुब्भं ता मम निवडंतु एए अवसउणा, एह तुम्भे निस्संक ति । रायसुयाणुवित्तीए य पट्टिया वैयंसा | पत्ता य कालकमेण विज्झगिरिपेरिसरं— सैरंतरुरु- सेरिभं भमिरभूरिकंठीरवं, विसप्पिरमहोरगं घुरुडुरंतकोलाडलं । रसंतकरि-दीवियप्पमुहदुट्ठसत्तुन्भर्ड, गिरिं गुरुदुरं [तयं] तयणु विज्झमज्झासिया ॥ १ ॥ कमेण यदि पुचोवइङ्कं जक्खभवणं । कैंयचलणसोहणा य पचिट्ठा भवणब्भंतरे, पूइओ जक्खो पंकयाईहिं, सायरं पणमिओ य । जाए य वियालसमए कावालिएण पच्चासन्नगोउलाओ आणीया चत्तारि छगलगा, पउणीकतो य अन्नो वि साहणविही, काराविया य रा[य]याइणो चत्तारि वि समं छगलगेहिं ण्हाणं, चचिकया जहोचियं चंदणछडाहिं, भणिया य-: -भो ! तुम्मे जहकमं एकेकं छगलगं मम पणामह जेण तविणासणेण देवपूयं काऊण विवरदुवारर्मु भिदिजह ति । ततो अवियाणिऊण तच्चित्तवित्ति, अविभाविऊण तद्दारेण अत्तणो विणासं, अंविमंसिऊण सच्छंददेवविलसियं जह्नुद्दिट्ठमणुट्ठियं रायसुयाईहिं । नवरं १ स्थायवंतरे प्रतौ । भूयः प्रस्तावान्तरे प्रस्थानम् ॥ २ वयस्याः ॥ ३ परिसं प्रतौ ॥ सरद्रुरुसैरिभं भ्रमणशीलभूरिकण्ठीरवं विसर्पणशीलमहोरगं घुर्षुरायमाणकोलाकुलम् । रसकरिद्वीपिकप्रमुखदुष्टस्योटं गिरिं गुरुदुरन्तकं तदनु विन्ध्यमध्यासिताः ॥ सैरिभा:-महिषाः । कोला:- शूकराः ॥ ५ रुरं प्रतौ ॥ ६ जहभ" प्रतौ ॥ ७ कृतपादप्रक्षालना इत्यर्थः ॥ ८ 'उद्भिद्यते' उद्भाव्यते ॥ ९ अविमृश्य स्वच्छन्ददैवविलसितम् ॥ अभयदानप्रस्तावे जयराजर्षि कथान कम् १७ । ॥१२७॥
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy