SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ योग अष्टमः प्रकाशः। I७४४॥ भीषणाः सिंहमातङ्गरक्षः प्रभृतयः क्षणात् । शाम्यन्ति व्यन्तराधान्ये ध्यानप्रत्यूहहेतवः ॥७॥ शास्त्रम्। Is मन्त्रः प्रणवपूर्वोऽयं फलमैहिकमिच्छुभिः। ध्येयः प्रणवहीनस्तु निर्वाणपदकातिभिः ॥७१॥ प्रणवाद्यो मन्त्रः ओं नमो अरिहंताणं । शेष स्पष्टम् ॥६६-७१॥ अथ श्लोकेनैकेन मन्त्र विद्यां चाह| चिन्तयेदन्यप्येनं मन्त्रं कपिशान्तये । स्मरेत्सत्त्वोपकाराय विद्यां तां पापभक्षिणीम् ॥७२॥ अन्यमपीति श्रीमदृषभादिवर्धमानान्तेभ्यो नम इत्येवंरूपं । पापभक्षिणीमिति ओं अईन्मुखकमलवासिनि' पापात्मक्षयकरि श्रुतज्ञानज्वालासहस्त्रज्वलिते सरस्वति मत्पापं हन हन दह दह क्षाक्षी क्षु क्षौ क्षः क्षीरवरधवले अमृतसंभवे व व ई स्वाहा इत्येवंलक्षणम् ॥७२॥ अस्या न्युष्टि:प्रसीदति मनः सद्यः पापकालुष्यमुज्झति । प्रभावातिशयोदस्या ज्ञानदीपः प्रकाशते ॥७३॥ स्पष्टः ॥७३॥ तथाज्ञानवद्भिः समाम्नातं वज्रस्वाम्यादिभिः स्फुटम् । विद्यावादात्समुध्धृत्य बीजभूतं शिवश्रियः॥ जन्मदावहुताशस्य प्रशान्तिनववारिदम् । गुरूपदेशाद्विज्ञाय सिद्धचक्र विचिन्तयेत ॥७५॥ | स्पष्टौ ॥७४-७५।। तथा-- ॥७४४॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy