SearchBrowseAboutContactDonate
Page Preview
Page 798
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥७४३॥ 3BBBER ओं नमो जिणाण, ओं नमो अहिजिणाण, ओं नमो परमोहिजिणाण, ओं नमो सव्वोसहिजिणाण, ओं नमो अनन्तोहिजिणाणं, ओं नमो कुहबुद्धीणं, ओं नमो बीयबुद्धीणं, ओं नमो पदानुसारीणं, ओं नमो संभिनसोआ, ओं नमो उज्जुमदीणं, ओं नमो विउलमदीण, ओं नमो दसपुव्वीण, ओं नमो चउदसपुव्वीण, ओं नमो अहंगमहानिमित्त कुसलाण, ओं नमो विउब्वणइढिपत्ताण, ओं नमो विज्जाहराण, ओं नमो चारणाण ओं नमो पण्णसमणाण, अ नमो आगासगामीण, ओं ज्सौं ज्सौं श्रीह्रीधृतिकीर्तिबुद्धिलक्ष्मी स्वाहा, इतिपदैर्वलयं पूरयेत् । पञ्चनमस्कारेण पञ्चाङ्गुलीन्यस्तेन सकलीक्रियते, तद्यथा - ओं नमो अरिहंताणं ही स्वाहा अङ्गुष्ठे । ओं नमो सिद्धाणं ही स्वाहा तर्जन्याम् । ओं नमो आयरियाण ं हूँ स्वाहा मध्यमायां । ओं नमो उवज्झायाणं हूँ स्वाहा अनामिकायां । ओं नमो लोए सव्वसाहूणं ह्रीँ स्वाहा कनिष्ठायां । एवं वारत्रयमङ्गुलीषु विन्यस्य मस्तकस्योपरि पूर्वदक्षिणापरोत्तरेषु भागेषु विन्यस्य जपं कुर्यात् || ६४ - ६५ ॥ तथा— अष्टपत्रे ऽम्बुजे ध्यायेदात्मानं दीप्रतेजसम् । प्रणवाद्यस्य मन्त्रस्य वर्णान् पत्रेषु च क्रमात् ॥ ६६ ॥ पूर्वाशाभिमुखः पूर्वमधिकृत्यादिमण्डलम् । एकादशशतान्यष्टाक्षरं मन्त्रं जपेत्ततः ॥६७॥ पूर्वाशानुक्रमादेवमुद्दिश्यान्यदलान्यपि । अष्टरात्रं जपेद्योगी सर्वप्रत्यूहशान्तये ॥ ६८ ॥ अष्टरात्रे व्यतिक्रान्ते कमलस्यास्य वर्तिनः । निरूपयति पत्रेषु वर्णानेताननुक्रमम् ॥ ६९ ॥ 54 अष्टमः प्रकाश १७४३ ॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy