SearchBrowseAboutContactDonate
Page Preview
Page 774
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् पश्चमा प्रकाश ॥७१९॥ | प्रथमं न्यस्य चूटायां स्वाशब्दमों च मस्तके । क्षि नेत्र हृदये पञ्च नाभ्यब्जे हाक्षरं ततः॥२१७॥ ओं जुसः ओं मृत्युंजयाय ओं वज्रपाणिने शूलपाणिने हर हर दह दह स्वरूप दर्शय दर्शय हुं फट् फट् ॥ अनया विद्ययाष्टाप्रशतवारं विलोचने । स्वच्छायां चामिमन्त्र्या पृष्ठे कृत्वाऽरुणोदये ॥२१॥ परच्छायां परकृते स्वच्छायां स्वकृते पुनः। सम्यक्तत्कृतपूजः सन्नुपयुक्तों विलोकयेत् ॥२१९॥ संपूर्णा यदि पश्येत्तामावर्ष न मृतिस्तदा । क्रमजयाजान्वभावे त्रिद्वयकाब्दैमृतिः पुनः॥२२०॥ ऊरोरभावे दशभिर्मासैनश्येत्कटेः पुनः । अष्टाभिर्नवभिर्वापि तुन्दाभावे तु पञ्चषणैःः २२१॥ ग्रीवाऽभावे चतुस्त्रिद्धयेकमासैम्रियते पुनः। कज्ञोभावे तु पक्षण दशाहेन भुजक्षये ॥२२२॥ दिनः स्कन्धक्षयेष्टाभिश्चतुर्याम्या तु हृत्क्षये । शीर्षाभावे तु यामाभ्यां सर्वाभावे तु तत्क्षणात्॥ ___स्पष्टाः ॥ २१७-२२३ ॥ कालज्ञानोपायानुपसंहरतिएवमाध्यात्मिकं कालं विनिश्चतु प्रसङ्गतः। बाह्यस्यापि हि कालस्य निर्णयः परिभाषितः॥२२४॥ ___स्पष्टः ॥ २२४ ॥ अथ जयपराजयपरिज्ञानोपायमाहको जेष्यति द्वयोयुद्ध इति पृच्छत्यवस्थितः । जयः पूर्वस्य पूर्ण स्याद्रिक्ते स्यादितरस्य तु ॥२२५॥ - - - TH७१९॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy