SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ****** तृतीय योगशास्त्रम् ************ ॥३४०क॥ ॥३४०॥ रोदयत्यपरानिति रुद्रो दुःखहेतुस्तेन कृतं तस्य वा कर्म रौद्रम् तच्चतुर्द्धा-हिंसानुबन्धि मृषानुबन्धि स्तेयानुबन्धि धनसंरक्षणानुबन्धि च । यदाहुः१सत्तवहवेवबंधणमारणाइपणिहाणं । अइकोहग्गहघत्थं निग्घिणमणसोऽहमविवागं ॥१॥ २पिसुणासम्भासब्भूयघायाइवयणपणिहाणं । मायाविणो अइसंधणपरस्स पच्छन्नपावस्स ॥२॥ ३तह तिव्वकोहलोहाउलस्स भूओवघायणमणज्जं । परदव्वहरणचित्तं परलोगावानिरवेक्खं ॥३॥ ४सद्दाइविसयसाहणधणसंरक्खणपरायणमणिठें । सव्वाभिसंकणपरोवघायकलुसाउलं चित्तं ॥ ४ ॥ ५एयं चउम्विहं रागदोसमोहंकियस्स जीवस्स । रोद्दज्झाणं संसारबद्धणं निरयगइमूलं ॥५॥ । एवमातरौद्रध्यानात्मकमपध्यानमनर्थदण्डस्य प्रथमो भेदः । पापकर्मोपदेशिता वक्ष्यमाणा द्वितीयः । हिंसोपकारिणां शस्त्रादीनां दानमिति तृतीयः । प्रमादानां गीतनत्तादीनामाचरणं चतुर्थः । शरीरादिनिमित्तं यः प्राणिनां दण्डः सोऽर्थाय प्रयोजनाय दण्डोऽर्थदण्डस्तस्य शरीराद्यर्थदण्डस्य यः प्रतिपक्षरुपोऽनर्थदण्डो निष्प्रयोजनो ****** ** * ********* ******* (१) सत्ववधवेधबन्धनदहनाक्डनमारणादिप्रणिधानम् । अतिक्रोधग्रहप्रस्तं निघृणमनसोऽधविपाकम् ॥१॥ (२) पिशुनासभ्यासद्भूतभूतघातादिवचनप्रणिधानम् । मायाविनोऽतिसन्धानपरस्य प्रच्छन्नपापस्य ॥२॥ (३) तथा तीवक्रोधलोभाकुलस्य भूतोपधातनमनार्यम् । परद्रव्यहरणचित्तं परलोकापायनिरपेक्षम् ॥३॥ (४) शद्वादिविषयसाधनधनसंरक्षणपरायणमनिष्टम् । सर्वाभिशक्ङनपरोपघातकलुषाकुलं चित्तम् ॥४॥ (५) एवं चतुविधं रागद्वेषमोहाक्डितस्य जीवस्य । रौद्रध्यानं संसारवर्द्धनं नरकगतिमूलम् ॥५॥ ** ****** **
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy