SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ योग द्वितीय शानम् प्रका /ર૪૮ खदाररक्षणे यत्नं विदधानो निरन्तरम् । जाननपि जनो दुःखं परदारान् कथं व्रजेत् ॥९॥ जानम्नपि अनुभवनपि, दुःखं मनःपीडां, परदारप्रसङ्गे, परदाराः परेषां दाराः, परदाराः अतः स्वदारप्रसक्तेषु परेषु दुःखमनुभवत्येव । अत्र हेतुमाह । स्वरक्षणे, स्वदारकलत्ररक्षणे यत्नमादरं, भित्तिवरण्डकपाकारप्राहरिका दिभिर्विदधानः कुर्वन् , निरन्तरं दिवानिशं, स्वदाररक्षणपरिक्लेशशाली जनो जानात्येव स्वस्मिन् दुःखं इत्यात्मानुभवेन परेष्वपि दुःख पश्यन् कथं परदारान् ब्रजेत् ? ॥९८॥ आस्तां परखीष रमणं रमणेच्टटारणि रanविक्रमाक्रान्तविश्वोऽपि, परस्त्रीषु रिसिया । कृत्वा कुलक्षयं प्राप नरकं दशकन्धरः ॥१९॥ . .....४५ 11 । ननु पारलाकिक फल नरकगमनरूपमास्तां, ऐहलौकिकं तु बलवतां कुतस्त्य का भवेदित्याह। विक्रमाक्रान्तविश्वोऽपि, न हि दशकन्धरादन्यो बलवान् , यो विक्रमेण विश्वमप्याक्रान्तवान् सोऽपि यद्यनर्थमश्नुते तदा परस्य का मात्रेति ॥९९॥ अयं चार्थः सम्प्रदायगम्यः, स चायम् - अस्ति त्रिकूटशिरसि शिरोमणिरिव क्षितेः । रक्षोद्वीपे हिरण्याका केति प्रथिता पुरी ॥१॥ विद्याधरनृप રા
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy