SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् द्वितीय प्रकाशा ॥२१ ॥ अत्रान्तरे श्लोका: अहिंसापयसः पालिभूतान्यन्यव्रतानि यत् । सत्यभङ्गात्पालिभङ्गेऽनर्गलं विप्लवेत तत् ॥११॥ सत्यमेव वदेत्प्राज्ञः सर्वभूतोपकारकम् । यद्वा तिष्ठेत् समालम्ब्य मौनं सर्वार्थसाधकम् ॥२॥ पृष्टेनापि न वक्तव्यं वचो वैरस्य कारणम् । मर्माविकर्कश शङ्कास्पदं हिनमसूयकम् ॥३॥ धर्मध्वंसे क्रियालोपे स्वसिद्धान्तार्थविप्लवे । अपृष्टेनापि शक्तेन वक्तव्यं ननिषेधितुम् ॥४॥ चार्वाकः कौलिकैविप्रेः सौगतैः पाश्चरात्रिकैः । असत्येनैव विक्रम्य जगदेतद्विडम्बितम् ॥५।। अहो पुरजलस्रोतः सोदरं तन्मुखोदरम् । निःसरन्ति यतो वाचः पकाकुलजलोपमाः ॥६॥ दावानलेन ज्वलता परिप्लुष्टोऽपि पादपः। सान्द्रिभवति लोकोऽयं न तु दुर्वचनाग्निना ॥७॥ चन्दनं चन्द्रिका चन्द्रमणयो मौक्तिकखजः । आहादयन्ति न तथा यथा वाक सूनृता नृणाम् ||८|| शिखी मुण्डी जटी नग्नश्चीवरी यस्तपस्यति । सोऽपि मिथ्या यदि ते निन्द्यः स्यादन्त्यजादपि ॥९॥ एकत्रासत्यजं पापं पापं निःशेषमन्यतः। द्वयोस्तुलाविधृतयोराद्यमेवातिरिच्यते ॥१०॥ पारदारिकदस्यूनामस्ति काचित्प्रतिक्रिया । असत्यवादिनः पुंसः प्रतीकारो न विद्यते ॥११॥ कुर्वन्ति देवा अपि पक्षपातं, नरेश्वराः शासनमुद्वहन्ति ॥ शीतीभवन्ति ज्वलनाइयो य-तत् सत्यवाचां फलमामनन्ति ॥१२॥ इति द्वितीयं व्रतम् ॥६॥ इदानीं तृतीयमस्तेयव्रतमुच्यते । तत्रापि फलानुपदर्शनेन न स्तेयानिवर्तत इति फलोपदर्शनपूर्व स्तेयनिवृत्तिमाह-- ॥२१॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy