SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ ५८ सन्मतिटीकागतान्यवतरणानि । [ सर्वज्ञो दृश्यते तावन्नेदानीम् सव्यापारप्रतीतखात् प्रमाणं फलमेव सत् । [श्लो. वा. सू. २ श्लो. ११७] पृ. ५५ [ ] पृ. ५२९ (११) सर्वज्ञो दृश्यते तावनेदानीमस्मदादिभिः। सव्यापारमिवाभाति व्यापारेण स्वकर्मणि । दृष्टो न चैकदेशोऽस्ति लिङ्गं वा योऽनुमापयेत ॥ पृ. ४५९ (७) ५२९ [श्लो. वा. सू. २ श्लो. ११७] पृ. ४५ सव्वत्थोवा तित्थयरिसिद्धा तित्थयरितित्थे अतित्थयरिसिद्धा सर्वज्ञो नावबुद्धश्चेद् येनैव स्यान तं प्रति । असंखेजगुणा। [ पृ. ७५२ तद्वाक्यानां प्रमाणलं मूलाज्ञानेन वाक्यवत् ॥ सव्वाओ लद्धीओ।[विशेषाव. भा० गा. ३०८९ ] [श्लो० वा. सू. २ श्लो० १३५] पृ. ५३ (२) पृ. ६०८ (८) सर्वज्ञोऽयमिति ह्येतत् तत्कालेऽपि बुभुत्सुभिः । सव्वे वि एगदूसेण णिग्गया जिणवरा। तज्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथम् ॥ [ आवश्यकसू० गा० २२७ ] पृ. ७५० (२) [श्लो. वा. सू० २ श्लो० १३४] पृ.५३ स सर्वो (सर्वो) मिथ्यावभासोऽयमर्थ इतीष्यत एव यथोसर्वत्र पर्यनुयोगपराण्येव सूत्राणि बृहस्पतेः । तेष्वेका (मर्थेष्वेकात्मकग्रहः । इतरेतरभेदोऽस्य बीजं संज्ञा ] पृ.६९,७४ यदर्थिका ॥ [ ] पृ. १८१ (१६,१७,१८) सर्वत्राभेदादाश्रयस्यानुच्छेदात् कृत्स्नार्थपरिसमाप्तेश्च यथाक्रम सहभाविनो गुणाः क्रमभाविनः पर्यायाः। जातिधर्मा एकत्व-नित्यव-प्रत्येकपरिसमाप्तिलक्षणा अपोह ] ४७८ (५) एवावतिष्ठन्ते; तस्माद् गुणोत्कर्षादर्थान्तरापोह एव शब्दार्थः सहवर्तिनो गुणाः। [ ] पृ. १४७ साधुः। [ ] पृ. २०१ (८) सह सुपा। [अ० २ पा० १ सू० ४ पाणि• व्या० पृ. सर्वदा सदुपायानां वादमार्गः प्रवर्तते॥ १६. अं० ६४९ ] पृ. २७१ [श्लो० वा. निरालम्ब० श्लो० १२८] पृ. ३७७ सहस्रवत सामवेदः । [ ] पृ. ७३१ (३) सर्वभावाः खभावेन स्वस्वभावव्यवस्थितेः । सांव्यवहारिकस्य च प्रमाणस्यैतल्लक्षणम् । खभाव-परभावाभ्यां यस्माद् व्यावृत्तिभागिनः ॥ ] पृ. ४७० __] पृ. २४३ (२०,२१,२२) साकारे से णाणे अणागारे दंसणे। सर्वमालम्बने भ्रान्तम् । ] पृ. ६०५ __] पृ. ५१२ (२) साक्षादपि च एकस्मिन्नेवं च प्रतिपादिते। सर्वमेकं सल्लक्षणं च ब्रह्म । प्रसज्यप्रतिषेधोऽपि सामर्थ्येन प्रतीयते ॥ ] पृ. २७३ (३) __ [ तत्त्वसं• का० १०१३] पृ. २०३ (१६,१७,१८,१९) सर्ववस्तुषु बुद्धिश्च व्यावृत्त्यनुगमात्मिका। सागारमणागारं लक्खणमेयं तु सिद्धाणं । जायते व्यात्मकत्वेन विना सा च न युज्यते ॥ [प्रज्ञाप० द्विती०प० सू० ५४ गा० १६.] [श्लो. वा० आकृ० श्लो० ५] पृ. २३३ पृ. ६०८ (५) सर्वस्यैव हि शास्त्रस्य कर्मणो वाऽपि कस्यचित् । सादृश्यस्य च वस्तुलं न शक्यमवबाधितुम् । यावत् प्रयोजनं नोक्तं तावत् तत् केन गृह्यते ॥ भूयोऽवयवसामान्ययोगो जात्यन्तरस्य तत् ॥ [श्लो० वा० सू० १ श्लो० १२] पृ. १६९ (५,८) [श्लो० वा. उपमान० श्लो. १८] पृ. ५७६ सर्वस्योभयरूपले तद्विशेषनिराकृतेः । साधने पुरुपार्थस्य सनिरन्ते त्रयी विदः। चोदितो दधि खादेति किमुष्टुं नाभिधावति ॥ बोधविधौ समायत्तम्-॥[ ] पृ. ७४१ [ ] पृ. २४२ (३३) 'साध्यसद्भावे एव सर्वत्र साधनसद्भावः' इत्येवं भूतान्वयाडसर्वे धर्मा निरात्मानः सर्वे वा पुरुषा गताः। प्रसिद्धौ ‘साध्याभावे सर्वत्र साधनस्य अभावः' इति सकलासामस्त्यं गम्यते तत्र कश्चिदंशस्वपोह्यते ॥ क्षेपेण व्यतिरेकस्यासम्भवात् । [ ] पृ. ६७१ [तत्त्वसं० का० ११८६] पृ. २२९ साध्यसाधनम् । [न्यायद० १-१-६] पृ. ५७८ () सर्वेऽप्यनियमा ह्येते नानुमोत्पत्तिकारणम् । सामर्थ्यभेदः सर्वत्र स्यात् प्रयत्नविवक्षयोः । नियमात् केवलादेव न किञ्चिन्नानुमीयते ॥ [श्लो० वा. सू. ६ श्लो० ८३] पृ. ३६ पृ. ११ सामान्यं नान्यदिष्टं चेत् तस्य वृत्तर्नियामकम् । सवियप्प-णिव्वियप्पं । [प्र. का. गा० ३५] गोलेनापि विना कस्माद् गोबुद्धिर्न नियम्यते ॥ पृ. ६२८ (५) [श्लो. वा. आकृ. श्लो. ३५] पृ २४० (१५,
SR No.009697
Book TitleSanmatitarka Prakaranam Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size192 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy