SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ सन्मतिटीकागतान्यवतरणानि । सङ्ख्या-परिमाणानि पृथक्त्वम् संयोग-विभागौ परखाऽपरत्वे | सन् बोधगोचरप्राप्तस्तद्भावेनोपलभ्यते । कर्म च रूपि(द्रव्य)समवायाञ्चाक्षुषाणि । | नश्यन् भावः कथं तस्य न नाशः कार्यतामियात् ॥ [वैशेषिकद०४-१-११] पृ. ११३,६७३ (३) ६ ] पृ. ३२१ (५,६) स चेदगोनिवृत्त्यात्मा भवेदन्योन्यसंश्रयः । सप्त भुवनान्येकबुद्धिनिर्मितानि, एकवस्त्वन्तर्गतखात् , एका. सिद्धश्चेद् गौरपोहार्थ वृथापोहप्रकल्पनम् ॥ वसथान्तर्गतानेकापवरकवत् ; यथैकावसथान्तर्गतानामपवरकाणां [श्लो० वा० अपो० श्लो० ८४ ] पृ. १९१ (११) सूत्रधारकबुद्धिनिर्मितवं दृष्टं तथैकस्मिन्नेव भुवनेऽन्तर्गतानि सत्ता-द्रव्यवसम्बन्धात् सद्रव्यं वस्तु । सप्त भुवनानि, तस्मात् तेषामप्येकबुद्धिनिर्मितवं निश्चीयते; पृ. ७३१ यद्बुद्धिनिर्मितानि चैतानि स भगवान् महेश्वरः सकलभुवनैकसत्ता-खकारणाऽऽश्लेषकरणात् कारणं किल । सूत्रधारः। [ ] पृ. १३२ सा सत्ता स च सम्बन्धो नित्यौ कार्यमथेह किम् ॥ स बहिर्देशसम्बन्धो विस्पष्टमुपलभ्यते। ] पृ. ३०३ (७) ] पृ. १९९ स खसम्पादकस्तादृग्वस्तुसम्बन्धहानितः। समवायिनः श्वैत्यात् श्वैत्यबुद्धेः श्वेते बुद्धिः। न शब्दाः प्रत्ययाः सर्वे भूतार्थाध्यवसायिनः ॥ [वैशेषिकद०८-१-९] पृ. ६९३ (२) [तत्त्वसं० का० ११६५] पृ. २२७ (६) समानप्रत्ययप्रसवात्मिका जातिः। सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षम् । [न्यायद० अ० २ आ० २ सू०६८] पृ. १७८ (७) [जैमि० सू० १-१-४] पृ. ४८,८०,५३४(८) समाना इति तद्ग्रहात् । सत्सम्प्रयोगे पुरुषस्य इन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षमनि __] पृ. २४२ (२०) मित्तम् , विद्यमानोपलम्भनत्वात् । समुच्चयादिर्यश्चार्थः कश्चिच्चादेरभीप्सितः । [जैमिनीयसू. १-१-४] पृ. ३१ तदन्यस्य विकल्पादेर्भवेत् तेन व्यपोहनम् ॥ सदकारणवन्नित्यम् । [तत्त्वसं० का० ११५९] पृ. २२६ (५) [वशेषिकद०४-१-१] पृ. ६४७,६५६,७३१ | सम्बद्धं वर्तमानं च गृश्यते चक्षुरादिना । सदुपलम्भकप्रमाणगम्यवं षण्णामस्तित्वमधीयते, तच्च षद- | [लो० वा. प्रत्यक्ष० श्लो० ८४ ] पृ ५६,५३७ (९) पदार्थविषयं ज्ञानम् तस्मिन् सति 'सत्' इति व्यवहारप्रवृत्तः । सम्बद्धबुद्धिजननं तेषां सम्बन्ध एव च । एवं 'ज्ञानजनितं ज्ञानज्ञेयत्वम्' 'अभिधानजनितम् अभिधेयखम्' [ ] पृ. १०७ (५,६) इत्येवं व्यतिरेकनिबन्धना षष्टी सिद्धा, न चाऽनवस्था, न च पक्षदायव्यातारकपदाथान्तरप्रसक्तिः ज्ञानस्य गणपदार्थ मी. सम्यगथ च सशब्दो दुष्प्रयोगनिवारणः [श्लो. वा० सू० ४ प्रत्यक्ष० श्लो० ३८ ] पृ. ५३५ (१) वात् ।। पृ. ६६१ (१०) सम्यग्दर्शन-ज्ञान-चारित्राणि मोक्षमार्गः।। सदेव न जन्यते। [ ] पृ. ५७ सद्गुणद्रव्यरूपेण रूपादेरेकतेष्यते। [तत्त्वार्थसू० १-१] पृ. ६५१ खरूपापेक्षया चैषां परस्परं विभिन्नता ॥ सर्ग-स्थित्युपसंहारान् युगपद् व्यक्तशक्तितः। [श्लो० वा० अभावप० श्लो० २४ ] पृ. ५८८ (१३) युगपच जगत् कुर्यात् नो चेत् सोऽव्यक्तशक्तिकः ॥ सद्रूपतानतिक्रान्तखस्वभावमिदं जगत् । पृ. ७१६ (९,१०) सत्तारूपतया सर्व संगृह्णन् संग्रहो मतः॥ ___सर्गादौ पुरुषाणां व्यवहारोऽन्योपदेशपूर्वकः, उत्तरकालं प्रबु] पृ. ३११ (४) द्धानां प्रत्यर्थनियतत्वात् , अप्रसिद्धवारव्यवहाराणां कुमाराणां स द्विविधोऽष्टचतुर्भेदः। गवादिषु प्रत्यर्थनियतो वाग्व्यवहारो यथा मात्राद्युपदेशपूर्वकः । [तत्त्वार्थ० अ० २ सू० ९] पृ. ६१८ ] पृ. १०१ (३) सन्तान विषयखेन वस्तुविषयलं द्वयोरुक्तम् । सर्व एवायमनुमानानुमेयव्यवहारः सांवृतः। ] पृ. ४६८ (९) ] पृ. ३७७ सन्ति पञ्च महन्भूया। सर्व एवायमनुमानानुमेयव्यवहारो बुद्धयारूढेन धर्मधर्मिभेदेन । [सूत्रकृ० प्र० श्रु० प्र० अ० प्र० उ० गा० ७] पृ. ५९ [ ] पृ. ५६४ (8) सन्निकर्ष विशेषात् तद्ब्रहणम् । सर्वचित्त-चैत्तानामात्मसंवेदनं प्रत्यक्षम् । ] पृ. ५२८ [न्या. बि० १-१० ] पृ. ५०१ (३) ५०८ (१६) सनिकृष्टार्थवृत्तिलं न तु ज्ञानान्तरेष्षयम् ।। सर्वचितचैत्तानामात्मसंवेदनं प्रत्यक्षमविकल्पम् । [श्लो. वा. निरा. श्लो. ११५] पृ. ५३७ (११,१ 1 पृ. ५०६, (१,२) १०५ सं० प. [
SR No.009697
Book TitleSanmatitarka Prakaranam Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size192 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy