SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ३० सन्मतिटीकागतान्यवतरणानि । अदृष्टमेवायस्कान्तेनाकृष्यमाणलोहदर्शने अनेकान्तात्मकलाभावेऽपि केवलिनि सत्त्वात् यत् सत् तत् सुखवत्पुंसो निःशल्यत्वेन तक्रियाहेतुः । सर्वमनेकान्तात्मकमिति प्रतिपादकस्य शासनस्याव्यापकत्वात् पृ. १४४ कुसमयविशासित्वं तस्यासिद्धम् । [ पृ. ६२५ अदृष्टेरन्यशब्दार्थ स्वार्थस्यांशेऽपि दर्शनात् । अन्तरग-बहिरङ्गयोरन्तरङ्गस्यैव बलीयस्वात् । श्रुतेः सम्बन्धसौकर्यं न चास्ति व्यभिचारिता॥ [ ] पृ. ४७९ (५) पृ. १९६ (४,५,६) अन्यतरकर्मजः उभयकर्मजः संभोगजश्च संयोगः। अष्टेऽर्थेऽर्थ विकल्पनमात्रम् । [ ] पृ. ३८८ [वैशेषिकद०७-२-९] ७०४ (३) अधिकारोऽनुपायत्वात् न वादे शून्यवादिनः ।। अन्यत्र दृष्टो धर्मः क्वचिद्धर्मिणि विधीयते निषिध्यते च । [श्लो० वा. निरालम्ब० श्लो० १२९] ] पृ. १०९ पृ. ३७७ (४) अन्यत्र हिंसा अपायहेतुः।। ] पृ. ७३१ अनधिगतार्थपरिच्छितिः प्रमाणम् । [ ] पृ. ५५४ अन्यथाऽनुपपन्नत्वं यत्र तत्र त्रयेण किम् । अनर्थः खल्वपि कल्पनासमारोपितो न लिङ्गम, नान्यथाऽनुपपन्नत्वं यत्र तत्र त्रयेण किम् ॥ तथा पक्ष एवायं पक्षसपक्षयोरन्यतरः।[ ] पृ. ७२१ ___] पृ. ६९,५६९ (७) अनलार्यनलं पश्यन्नपि न तिष्ठेत् नापि प्रतिष्ठेत । अन्यथैकेन शब्देन व्याप्त एकत्र वस्तुनि । पृ. २८५ बुद्ध्या वा नान्यविषय इति पर्यायता भवेत् ॥ अनष्टाजायते कार्य हेतुश्चान्येपि तत्क्षणम् । [ ] पृ. २२० (७,८,९) क्षणिकलात् खभावेन तेन नास्ति सहस्थितिः ॥ अन्यथैवाग्निसम्बन्धाद् दाहं दग्धोऽभिमन्यते । ] पृ. ३३२ (१९,२०) अन्यथा दाहशब्देन दाहार्थः सम्प्रतीयते ॥ अनादिखात् मायायाः जीवविभागस्य च बीजाङ्करसन्तान वाक्य० प० द्वि० का० श्लो. ४२५] योरिव नेतरेतराश्रयदोषप्रसक्तिरत्र । तथा चाहुः-“अनादिर. पृ. १७७ (४), २६० (१०) प्रयोजनाऽविद्या अनादिखादितरेतराश्रयदोषपरिहारः, निष्प्रयो- अन्यदेव हि सामान्यमभिन्नज्ञानकारणम् । जनत्वेन भेदप्रपञ्चसंसर्गप्रयोजनपर्यनुयोगावकाशः । विशेषोऽप्यन्य एवेति मन्यते निगमो जयः॥ ] पृ. २७८ (२,३,४) ] पृ. ३११ (३) अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । अन्यदेवेन्द्रियग्राह्यं अन्यच्छब्दस्य गोचरः। विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः॥ शब्दात् प्रत्येति भिन्नाक्षो न तु प्रत्यक्षमीक्षते ॥ [वाक्यप० श्लो० १ प्रथमका०] पृ. ३७९ (१२) ] पृ. २६०(८,९) अनिर्दिष्टफलं सर्वं न प्रेक्षापूर्वकारिभिः । अन्यान्यनेन ये भावा हेतुना करणेन वा। शास्त्रमाद्रियते तेन वाच्यमग्रे प्रयोजनम् ॥ विशिष्टा भिन्नजातीयैरसङ्कीर्णा विनिश्चिताः ॥ [ ] पृ.१६९ (९) [तत्त्वसं. का. १०६९] पृ. २१२ (२३) अनुत्पन्नाश्च महामते सर्वधर्म (माः)सदसतोरनुत्पन्नत्वात् । अन्ये लाहु:-क्षेत्रज्ञानां नियतार्थविषयग्रहणं सर्वविद. [ ]३०३ (२,३) धिष्ठितानाम् । यथाप्रतिनियतशब्दादिविषयग्राहकाणामिन्द्रियाअनुपलब्धिरसत्ता। [ पृ. २८८ णामनियतविषयसर्व विदधिष्ठितानां जीवच्छरीरे । तथा च अनुपलब्धिः खभावः कार्य च। [ध. न्या. सू. ११-१२. पृ.३. इन्द्रियवृत्त्युच्छेदलक्षणं केचिद् मरणमाहुश्चेतनानधिष्ठितानाम् । अनुमातुरयमपराधो नानुमानस्य । [२-१-३८ वात्स्या० भा०] | अस्ति च क्षेत्रज्ञानां प्रतिनियतविषयग्रहणम् तेनाप्यनियतविषय पृ. ५६३ (५) सर्वविदधिष्ठितेन भाव्यम् । योऽसौ क्षेत्रज्ञाधिष्ठायकोऽनियतअनुमानं विवक्षायाः शब्दादन्यन्न विद्यते । [ ] विषयः स सर्वविदीश्वरः । नन्वेवं तस्यैव सकलक्षेत्रेष्वधिष्ठाय पृ. १८५ (२,३) कत्वात् किमन्तर्गडुस्थानीयैः क्षेत्रज्ञैः कृत्यम् ? न किञ्चित् प्रमाअनुमानमप्रमाणम् । [ ] पृ. ७० णसिद्धतां मुक्वा । नन्वेवमनिष्ठा-यथेन्द्रियाधिष्ठायकः क्षेत्रअनेकगुणजात्यादिविकारार्थानुरजिता। ज्ञस्तदधिष्ठायकश्वेश्वरः एवमन्योऽपि तदधिष्ठायकोऽस्तु, भवज[श्लो. वा. वाक्याधि. श्लो०३३१] निष्ठा यदि तत्साधकं प्रमाण किश्चिदस्ति; न खनिष्ठासाधक पृ. ७४२ किञ्चित् प्रमाणमुत्लश्यामः तावत एवानुमानसिद्धत्वात् । आगअनेकपरमाणूपादानमनेकं चेद् विज्ञानं सन्तानान्तरवदेवपरा- मोऽप्यस्मिन् वस्तुनि विद्यते-तथा च भगवान् व्यासःमर्शाभावः। [ पृ. १४९ द्वाविमौ पुरुषी लोके क्षरश्चाक्षर एव च । अनेकान्तभावनातो विशिष्टप्रदेशे क्षयशरीरादिलाभो निःश्रेय. क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ सम्। ] पृ. १५५ [भग. गी० अ० १५ श्लो. १६] 1८८
SR No.009697
Book TitleSanmatitarka Prakaranam Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size192 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy