SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ सन्मतिटीकागतान्यवतरणानि । coccccccc अतीतानागतो कालो वेदकार विवर्जिनौ । अगृहीतविशेषणा च विशेष्ये बुद्धिर्नोपजायते । कालत्वात् तद्यथा कालो वर्तमानः समीक्ष्यते ॥ ] पृ. ४७९ (४)* ] पृ. ३१ अगृहीतान्न चाभावात् प्रमेयाभावनिर्णयः । अतीन्द्रियानसंवेद्यान् पश्यन्त्यारेण चक्षुपा । तद्भहोऽप्यन्यतो भावादनवस्था दुरुत्तरा ॥ ये भावान् वचनं तेषां नानुमानेन बाध्यते ॥ पृ. ५८७ पृ. ७५३ अगोतो विनिवृत्तश्च गौर्विलक्षण इष्यते । अत्यन्तासम्भविनो न विरोधगतिः । [ ] पृ. ५५८ भाव एव ततो नायं गौरगौमें प्रसज्यते ॥ अत्र द्वौ वस्तुसाधनौ [न्यायबिन्दु० परि० २ सू० १९] [तत्त्वसं० का० १०८५] पृ. २१५ (५,८) पृ. ३५२ (२) अगोनिवृत्तिः सामान्यं वाच्यं यैः परिकल्पितम् । अथान्यथा विशेध्येऽपि स्याद् विशेषणकल्पना । गोलं वस्त्वेव तैरुक्तमगोपोहगिरा स्फुटम् ॥ [श्लो. वा. अपो० श्लो. १] पृ. १८७ ( तथासति हि यत् किञ्चित् प्रसज्येत विशेषणम् ॥ [श्लो० वा० अपो० श्लो० ९.] पृ. १९३. अमिस्वभावः शक्रस्य मूर्द्धा यद्यग्निरेव सः । अथानग्निस्वभावोऽसौ धूमस्तत्र कथं भवेत् ॥ अथान्यदप्रयत्नन सम्यगन्वेषणे कृते। ] पृ. ५० मूलाभावान विज्ञानं भवेद् बाधकबाधनम् ॥ अमिहोत्रं जुहुयात् । [ ] पृ. १९ [तत्त्वसं. का० २८६९] पृ. १९ अनेरूज़ज्वलनम् , वायोस्तिर्यपवनम् , अथासत्यपि सारूप्ये स्यादपोहस्य कल्पना । अणुमनसोश्चाद्यं कर्मादृष्ट कारितम् । गवाश्वयोरयं कस्मादगोपोहो न कल्प्यते ॥ [वैशेषिकद० अ०५-२-१३] पृ. १०५ [श्लो० वा० अपो० श्लो० ७६ ] पृ. १९० (6) अचेतनः कथं भावस्तदिच्छामनुवर्तते।। ] पृ. ९६,१२१ अथास्त्यतिशयः कश्चिद् येन भेदेन वर्तते ।। स एव दधि सोऽन्यत्र नास्तीत्यनुभयं परम् ॥ अज्ञातस्यापि चाक्षस्य प्रमाहेतोः प्रमाणता । प्रमाभावस्त्वसामर्थ्यान्न ज्ञातोऽभाववेदकः॥ [ ] पृ. २४२ (३४) ] पृ. ५८७ अदृष्टं स्वाश्रयसंयुक्त आश्रयान्तरे कर्म आरभते, एकदअज्ञेयं कल्पितं कृत्वा तव्यवच्छेदेन ज्ञेयेऽनुमानम् । व्यत्वे सति क्रियाहेतुगुणत्वात् , यो य एकद्रव्यत्वे सति क्रिया [हेतु.] पृ. १९९ (५), २२८ (२०,२१) हेतुगुणः स स स्वाथ्यसंयुक्त आश्रयान्तरे कर्म आरभते, यथा अट्ठारस पुरिसेसुं वीसं इत्थीसु। वेगः तथा चादृष्टम् , तस्मात् तदपि खाश्रयसंयुक्त आश्रयान्तरे [ओघनि० गा० ४४३ ] पृ. ७५२ (३) कर्म आरभते इति । न चासिद्ध क्रियाहेनुगुणत्वम् , 'अग्नरूध. अणते केवलणाणे अणंते केवलदंसणे। ज्वलनम् , वायोस्तिर्यपवनम् , अणु-मनसोश्चाद्यं कर्म देवदत्त ] पृ. ६१० (१) विशेषगुणकारितम् , कार्यत्वे सति देवदत्तस्योपकारकखात्, 'अत इदम्' इति यतस्तद् दिशो लिङ्गम् ।। पाण्यादिपरिस्पन्दवन्, एकदव्यत्वं चैक स्यात्मनस्तदाश्रयत्वात्, (वैशेषिकद० २-२-१०] पृ. ६६९ (३) एकद्रव्यमदृष्टम् , विशेषगुण वात् , शब्दवत्' । अतद्रूपपरावृत्तवस्तुमात्रप्रसाधनात् । सामान्य विषयं प्रोक लिङ्गं भेदाप्रतिष्टितेः॥ 'एकदव्यत्वान्' इत्युच्यमाने रूपादिभिव्यभिचारस्तनिवृत्त्य] पृ. २११ (६,७,८) र्धम् 'क्रियाहेतुगुणवात्' इत्युक्तम् । 'क्रियाहेतुगुणवात्' इत्युअतीतानागताकारकालसंस्पर्शवर्जितम् । च्यनाने मुशलहस्तसंयोगेन खाश्रयाऽसंयुक्तस्तम्भादिचलनहेवर्तमानतया सर्वमृजुसूत्रेण सूयते ॥ । तुना व्यभिचारः, तन्निवृत्त्यर्थम् ‘एकदव्यत्वे सति' इति विशेष ] पृ. ३१२ णम् । “एकद्रव्यत्वे सति क्रियाहेतुखात्' इत्युच्य प्राने खाश्रया*परिशिष्टेऽस्मिन् कोष्ठकान्तर्गता अवास्तत्तत्पृष्ठगतटिप- संयुक्तलोहादिक्रियाहेतुनाऽयस्कान्तेन व्यभिचारः । तन्निवृत्त्यव्यहसूचकाः॥ र्थम् 'गुणत्वात्' इत्यभिधानम् । [ पृ. १४२ (२) ।
SR No.009697
Book TitleSanmatitarka Prakaranam Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size192 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy