SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। यदपि 'कार्य-कारणयोरमेदाभावः सिध्यति भेदात् अकार्यकारणवत्' इति, तदपि ग्राह्यग्राहकसंवित्यादिभिरनैकान्तिकमित्युपेक्षामर्हति । नहि स्वभावभेदात् अभेदे ग्राह्यग्राहकसंवित्त्यादेः कालभेदाद्धेतु-फलयोरभेदाभावो युक्तः कालभेदादपि स्वरूपमेद एव भावानामवसेयः स्वभावतोऽभिनस्य कालमेदादपि भेदायोगात्-स्वभावभेदश्चेन्न भेदकः कालभेदः क्वोपयोगी? इति न तद्भेदात कार्यकारणयोरात्यन्तिकमेदसिद्धिः एवं चांशेन वृत्तिः कार्य कारणस्योपपन्ना। न च प्रतिक्षणमंशवृत्तौ५ दृष्टान्ताभावः संवित्तेााग्राहकाकारादेदृष्टान्तत्वेन सिद्धत्वात् अनंशवृत्तिस्तु न क्वचिदर्थस्य प्रमाणसिद्धा या दृष्टान्तत्वेन प्रदश्येत सर्वस्य सांशवृत्तितयोपलब्धेः। ततो नाध्यक्षसिद्धमनुगमस्वरूपं भावानां लक्षणं प्रतिक्षेप्तं युक्तम् तत्प्रतिक्षेपे प्रमाणान्तराभावात्। नहि सुखादि-नीलादीनां निरन्वयानां क्वचित् संवेदनमध्यक्षम् अनुमानं वाऽनुभूयते । नापि तेषां भेदविकलानां कदाचिदप्यनुभूतिरिति यथा संविदाकारमन्तरेण ग्राह्यग्राहकाकारयोरसंवित्तेरनुपपत्तिस्तथा तावन्तरेण १० तस्या अप्यसंवित्तेरनुपपत्तिरिति भेदाभेदरूपं सर्व प्रमाणप्रमेयलक्षणमभ्युपगन्तव्यम्। न च पूर्वापराऽधोमध्योर्ध्वादिभेदाभावेऽनुगताकारलक्षणं सामान्यं तेष्वेकाकारप्रतिभासग्राह्य सम्भवति, अनुगतिविषयाभावे तदनुगतैकाकारस्याप्यभावात् । तदभावे च तेदवृत्तेः सामान्यस्याभाव एव । न च तेष्ववर्तमानमपि तत् सामान्य व्यक्त्यन्तरस्वरूपवत् । किञ्च, तदनुगतं रूपं व्यावृ. तरूपाभावे किं कार्यरूपम् , उत कारणरूपम्, आहोस्विदुभयात्मकम् , उतानुभयस्वभावम्, इति १५ विकल्पाः । आद्यविकल्पे तस्यानित्यत्वप्रसक्तिः। द्वितीयेऽपि सैवेति न तत् सामान्यस्वभावम् । तृतीयपक्षे उभयदोषप्रसक्तिः। तुर्यविकल्पेऽप्यभावप्रसङ्ग इति विशेषाभावे नानुगतिरूपसामान्यसम्भवः सम्भवेऽपि तत्प्रतिपादकं प्रमाणमभिधानीयम् , तच्चाक्षणिकत्वविरोधि कथञ्चित् क्षणिकत्वावासितयाऽनुभूयत इति विपर्ययसाधकं भवेत् कथञ्चित् क्षणिकत्वावभासस्य भ्रान्तत्वे विप. रीतावभासस्यापि भ्रान्तत्वप्रसक्तिः । तदवभासस्याभ्रान्तत्वे वा भ्रान्ताभ्रान्तरूपमेकं विज्ञानमेकान्त-२० पक्षप्रतिक्षेप्यनेकान्तं साधयतीत्यलमतिप्रसङ्गेनेति स्थितमेतत्--ध्रौव्यमुत्पाद-व्ययव्यतिरेकेण न सम्भवति तौ च तदन्तरेणेत्युत्पाद-स्थिति-भङ्गा अपरित्यक्तात्मस्वरूपास्तदितरस्वरूपत्वेनं त्रैलक्षण्यं प्रत्येकमनुभवन्तो द्रव्यलक्षणतामुपयान्ति अन्यथा पृथकपक्षोक्तदोषप्रसक्तिनिवारेति व्यवस्थितम् उत्पाद-स्थिति-भङ्गा द्रव्यलक्षणम् इति ॥ १२॥ [स्वतत्राणामुत्पाद-व्यय-ध्रौव्याणां द्रव्यलक्षणत्वाभावात् प्रत्येकं नयद्वयस्य मिथ्यात्वकथनम् ] २५ एते च परस्परसव्यपेक्षा द्रव्यलक्षणम् न स्वतन्त्रा इति प्रदर्शनायाह एए पुण सङ्गहओ पाडिक्कमलक्खणं दुवेण्हं पि। तम्हा मिच्छद्दिट्ठी पत्तेयं दो वि मूलणया ॥१३॥ एते उत्पादादयः सङ्ग्रहतः शिबिकोद्वाहिपुरुषा इव परस्परखरूपोपादानेनैव लक्षणम् । प्रत्येकं एकका उत्पादादयो द्वयोरपि द्रव्यास्तिक-पर्यायास्तिकयोः अलक्षणम् उक्तवत् तथा-३० भूतविषयाभावे तबाहकयोरपि तथाभूतयोरभावात् उत्पादादीनां च परस्परविविक्तरूपाणामसम्भवात् । तस्मात् मिथ्यादृष्टी एव प्रत्येकं परस्परविविक्तौ द्वावपि एतौ द्रव्यार्थिक-पर्यायार्थिकस्वरूपौ मूलनयौ समस्तनयराशिकारणभूतौ ॥ १३ ॥ [उभयारब्धतृतीयनयाभावेऽपि द्वयोरेव नययोरन्योन्यसव्यपेक्षयोस्सम्यक्त्वप्रतिपादनम् ] __ स्यादेतत् भवतु परस्परनिरपेक्षयोमिथ्यात्वम् , उभयनयारब्धस्त्वेकः सम्यग्दृष्टिभविष्यती ३५ त्याह १ कार्यका-ल० । २-मनस्व-वा० बा०। ३ “संविदः"-बृ० ल० मां० टि०। ४ तदनुगतैकाकारस्य "ज्ञानस्य"-मां० टि०। ५ “विशेषा"वृत्तेः-मां. टि.। ६-भासतया-बृ० वा. बा०। ७-न वैल-बृ. क. वा. बा. विना। ८ पाडेक-ल.।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy