SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। भ्यामर्थक्रियाविरोधात् ततो निवर्तमानं सत्त्वं निरन्वयविनश्वरस्वभावमिति सत् क्षणिकमेवेति प्रमाणम् , क्षणिकेऽपि तथैवार्थक्रियाविरोधात् । तथाहि-क्षणिकत्वे कार्य-कारणयोर्योगपद्येन कुतः कार्यकारणभावव्यवस्था? क्रमोत्पादे हेतोरसतः कुतः फलजनकत्वम्? निरन्वयविनाशाभ्युपगमे चानन्तरं विनष्टस्य चिरतरविनष्टस्य च विनष्टत्वाविशेषाञ्चिरतरविनष्टादपि कार्योत्पत्तिप्रसक्तिः । भावस्य हि विद्यमानत्वाद् अनन्तरकार्योत्पादनसामर्थ्यम् न व्यवहिततदुत्पादनसामर्थ्य मिति५ विशेषो युक्तः न पुनरभावस्य, निःस्वभावत्वाविशेषात् । अनेकान्तवादिना हि कथञ्चिद्भेदाभेदी हेत-फलयोर्व्यवस्थापयितुं शक्यी संवेदनस्य ग्राह्यग्राहकाकारयोरिव । भेदाऽभेदेकान्तो तु परस्परता न विशेषमासादयत इति न निरन्वयविनाशव्यवस्था नित्यताव्यवस्था वा कर्तुं शक्या, यतो न क्षणिकपक्षेऽपि सत्ताव्यतिरेकेण अपरार्थक्रिया सम्भवति सा चाक्षणिकेऽपि समाना। यथा हि क्षणिकस्य खसत्ताकाले कुर्वतोऽपि कार्य स्वत एव न भवति, भावे वा कार्य-कारणयोर्योगपद्येन न१० कार्यकारणव्यवस्था नापि सन्तानव्यवस्था भवेत् किन्तु कार्यस्य स्वकालनियमात् तत्तदभावाविशेबेऽपि द्वितीय एव क्षणे भावः तथा अक्षणिकस्यापि प्रागपि विवक्षितकार्योत्पादनसामयें ततो भवत् कार्य स्खकालनियतमेव भविष्यतीति समानं पश्यामः। न चासति कारणविनाशे कार्योत्पत्तिर्न भवतीत्यत्र निबन्धनं किञ्चिदस्ति येनाक्षणिकात् कार्योत्पत्तिर्न भवेत् । यदि चाक्षणिकस्य कार्योत्पत्तिक्षणे स्थितिः कार्योत्पत्तिप्रतिबन्धहेतुः एवं क्षणिकस्यापि तदा तदभावः किं न प्रतिबन्धहेतु-१५ र्भवेत् ? यदि च कारणविनाशे कार्योत्पत्तिः, स प्रागिव चिरतरविनष्टे कारणेऽस्तीति तदापि कार्योत्पत्तिः स्यात् । अथ कार्योत्पत्तिकाले नैव कारणसन्निधेरुपयोगः; ननु कारणव्यावृत्तेरपि तदुत्पत्तिकाले नैव कश्चिदुपयोगः, यतः कारणव्यावृत्तौ कार्य भवेत् । कारणव्यावृत्तिश्च तदभावः, स च प्राक् पश्चादपि कालान्तरेऽस्त्येवेति सर्वदा कार्योत्पत्तिप्रसक्तिरित्युक्तम् । न च कारणस्य प्राग्भावित्वमात्र कार्योत्पत्तावुपयोगः तस्याकारणाभिमतेष्वपि जगत्क्षणेषु भावात् ; तद्विशेषकल्पनायास्त्व-२० क्षणिकेष्वप्यविरोधात । तथाहि-यद यदा यत्र कार्यमुत्पित्सु तत् तदा तत्रोत्पादनसमर्थमक्षणिक वस्त्विति कल्पनायां न काचित् क्षतिः। न च स्वयमेव प्रतिनियतसमयस्य कार्यस्योत्पत्त्यभ्युपगमे न किञ्चित् कारणाभिमतभावेन तस्य कृतमिति न तत् कार्यतया तद्यपदेशमासादयेदिति वक्तव्यम् , क्षणिकपक्षेऽप्यस्य समानत्वात् । तस्मात् कथञ्चिद व्यवस्थितस्यैव भावस्य जन्म-विनाशयोर्दर्शनाद यथादर्शनं हेतुफलभावव्यवस्थितेः परिणामसिद्धिः समायाता । न चाभेदबुद्धिर्धान्ता, भेदबुद्धावपि तत्प्रसक्तेः, स्वप्नावस्थाहस्त्यादिभेदबुद्धिवत् । न च मिथ्याबुद्धीनामपि विसंवादो भावमात्रे, भेदेष्वेव तद्दर्शितेषु विप्रतिपत्त्युपलब्धेः। तस्माद् अक्षणिकत्वे क्रम-योगपद्याभ्यामर्थक्रियाविरोधात् क्षणिकत्वमभ्युपगच्छन् क्षणिकानामर्थक्रियादर्शनमभ्युपगच्छेत्; अन्यथा सत्त्वादेहेंतोर्विपक्षव्यावृत्तिप्रसाधिकाया अनुपलब्धेर्व्यतिरेकासिद्धेरक्षणिकत्वेऽर्थक्रियाविरोधः क्षणिकत्वेऽर्थक्रियोपलम्भमन्तरेण कथं सिद्धिमासादयेत् ? न चाक्षणिकेऽर्थक्रिया-३० विरोधादेव क्षणिकेऽर्थक्रियोपलब्धिः , इतरेतराश्रयप्रसक्तेः। [?? तथाहि-विपक्षे प्रत्यक्षवृत्तेरनुपलब्धे र्व्यतिरेकसिद्धिः, तत्र प्रत्यक्षवृत्तिरक्षणिकत्वेऽर्थक्रियाविरोधात् तद्विरोधसिद्धिरनुपलब्धेय॑तिरेकनिश्चयात् तद्विपक्षे प्रत्यक्षवृत्तेरिति व्यक्तमितरेतराश्रयत्वम् ??] । क्षणिकत्वेऽपि च भावानां यथातत्त्वमुपलम्भनियमाभावाद् ग्राह्यग्राहकाकारसंवेदनवद् अयथातत्त्वोपलम्भसंभवान्न क्षणिकत्वमध्यक्षगोचर इत्यतोऽप्यनेकान्तः सिद्धिमासादयति । न च सदृशापरापरोत्पत्तिरनिश्चयहेतुः, मेदैकान्ते ३५ तस्या अप्ययोगात् । न हि तत्र सादृश्यं भावानां व्यतिरिक्तमव्यतिरिक्तं वा सम्भवति । न चाविद्यमानमनुपलभ्यमानं वा तद् विभ्रमहेतुः, अतिप्रसङ्गात् । न च विशेषाणां स्थितिभ्रान्तिजननशक्तिरेव सादृश्यम्, क्षणिकावेदकप्रमाणान्तराभांवतः स्थितिप्रतिपत्तेभ्रान्त्यसिद्धेः । न चान्याहग्भूतं १ कर्तुं युक्ता य-भां०। २-कस्व स-बृ०। ३-पद्येन कार्य-वा० बा० । ४ भवेत् ल. भां. मां०। ५-ति सामान्यं प-वा० बा०। ६ “प्राग्भावित्वस्य"-बृ० ल. मा. टि.। ७ पृ. २५७ पं० २४-२७ तथा टि. २७॥ ८-मर्थ क्ष-बृ० वा. बा० । ९-बुद्धिभ्रा-बृ०। १० “सत्त्वग्राहक"प्रत्यक्षवृत्तेः-मांटि.। ११-भावात् स्थि-आ० ।-भावातः स्थि-हा० वि० ।-भावतः सिद्धिस्थि-वा. बा। ५३ स० त.
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy