SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ४४७ " विषयः ३७ गाथाव्याख्या । ४४६ चतुर्थभङ्गनिरूपणम् । ३८ गाथाव्याख्या। पञ्चमभङ्गप्रदर्शनम्। ३९ गाथाव्याख्या। ४४७ षष्ठभङ्गप्रदर्शनम् । ४० गाथाव्याख्या। सप्तमभङ्गप्रकाशनम् । ४१ गाथाव्याख्या। ४४८ सप्तानां भङ्गानामर्थनये शब्दनये च यथासम्भवं विभजनम् । ४२ गाथाव्याख्या। ४४८-४४९ केवलपर्यायार्थिकनयस्य मतमुपदर्य तस्याऽपूर्णत्वाभिधानम् । ४३ गाथाव्याख्या। ४४९ केवलद्रव्यार्थिकनयमतस्य प्रदर्शनम्। ४४ गाथाव्याख्या। ४४९-४५० केवलद्रव्यार्थिकनयमतस्याऽप्यपूर्णत्वमिति प्रदर्शनेन वस्तुनो भेदाऽभेदरूपत्वसूचनम् । ४४९ ४५ गाथाव्याख्या। ४५० पुरुषदृष्टान्ते मेदाऽभेदात्मकत्वपरिणतिर्बाह्यप्रत्यक्षेण सिद्धेति प्रदर्शनम्। ४५० ४६ गाथाव्याख्या। ४५०-४५२ आध्यात्मिकप्रत्यक्षतोऽपि तत्र दृष्टान्ते यथा भेदाभेदात्मकत्वसिद्धिस्तथा दार्शन्तिके जीवेऽपि तद्योजनम् । ४५० उत्पाद-व्यय-ध्रौव्यात्मकतया जीवतत्वस्य साधनम् । ४५१-४५२ ४७ गाथाव्याख्या । ४५२ जलदुग्धदृष्टान्तेन जीव-कर्मणोरविभागकथनम। ४५२ ४८ गाथाव्याख्या। ४५३ जीव-कर्मणोरन्योन्यानुप्रवेशेन तदाश्रितज्ञानादिरूपादीनामपि परस्पराऽनुप्रवेशवर्णनम् । ४९ गाथाव्याख्या। परस्पराऽनुप्रवेशादात्म-पुद्गलयोः कथञ्चिदेकत्वस्य अनेकत्वस्य चोपपादनम्। ५० गाथाव्याख्या। ४५३-४५४ आत्म-पुद्गलयोर्वस्तुतो बाह्याभ्यन्तरविभागाभावेऽपि अभ्यन्तरव्यपदेशस्य मनोनिमित्तकत्वेन समर्थनम् । ५१-५२ गाथाव्याख्या। निरपेक्षयोर्द्रव्यास्तिक-पर्यायास्तिकयोर्मतेन यथा यथा कर्मबन्धतत्फलप्ररूपणा भवति तथोपवर्णनम् । ५३ गाथाव्याख्या। ४५५-४५६ सापेक्षनयद्वयाश्रितानामेव कथञ्चित्पदाङ्कितानां वचसां स्वसमयप्ररूपणात्वं नान्येषामित्यभिधानम्। ४५५ ५४ गाथाव्याख्या। स्थाद्वादशोऽधिकारिविशेषे सति निरपेक्षनयद्वयाश्रितान्यपि वचांसि प्रयुञ्जानो न दोषभागिति प्रकथनम्। ४५३ ४५३ "
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy